पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२द्वि०६ १० पटलः ] गोपीनाथमट्टकृतज्योत्स्नाव्याख्यासमेतम् । ८०३ सामीप्येनैव गमनार्थ तस्याऽऽवश्यकत्वात् । प्रथमः रूपेषनित्यन्तः । आयुषे वर्षस इत्यन्तो द्वितीयः । वक्ष्यमाणस्य मन्त्रस्य प्रदर्शनमात्रमत्र क्रियते तेन वमुमद्गणस्यत्ययं मन्त्रोऽत्रापि भवति । अवेक्षणप्रभृतिना भक्षमन्त्रेण प्रतिपयत इति वक्ष्यमाणाचनालि. कात्सामाच । वसुमद्गणस्य सोमदेवत इति प्रातःसवने सर्वसोमान्भक्षयन्तीति सर्वशब्दविरोधोऽप्येवं रीत्या परिहतो भवति । अन्यथौदुम्बरी स्पृष्टोदायेदित्यनेन विरोध परिहते सर्वा वेष्टयितव्येवि सर्वशब्दसंकोचवत्संकोच आपद्येत । अध परिभाषामाह -

स्वयमाहरन्भक्षमवेक्षणप्रभृतिना भक्षमन्त्रेण प्रतिपद्यते ।

यो यो यत्र कुत्रचित्स्वयमेवाऽऽहरन्मक्षमवेक्षणमवेक्ष्येति विहितं कर्भ तत्मभूति भादिर्यस्य सोऽवेक्षणप्रभृतिः । एतादृशेन मन्द्राभिभूतिरिति भक्षलिङ्गकेन मन्त्रेण स स प्रतिपद्यते भक्षयतीत्यर्थः । आहरन्प्रतिपद्यत इत्येतादृशसूत्रादाहरणभक्षणयोरेककर्तृ- कत्वावगमादुत्तरत्रान्येनाऽऽह्रियमाणगिति विशेषविधानाच्चैवात्र स्वयमाहरणसिद्धी स्पयमितिवचनं यो यो भक्षणकर्ता स स स्वकीयभक्ष स्वयमेवाऽऽहरनवेक्षणप्रभृतिना मक्षमन्त्रेण प्रतिपद्यत इत्येतादृशार्थलाभार्थम् । तेन प्रतिप्रस्थात्रादीनामपि स्वस्वम- क्षाहरणेऽयमेव विधिरिति सिद्धं भवति । अथ वा स्वयमाहरनिति मक्षविशेषणम् । स्वयमाहर इति विजुपे छन्दसीति वित्रं प्रकृत्यान्येभ्योऽपि हृश्यन्त इत्यनेन हृञ्धातो. विन् । स च कर्तरि कृदित्यनेन कर्तरि । स्वयमाहर्यत्र स स्वयमा*हरः स्वयमा हरणकर्ता यत्रेति तदर्थः । ते स्वयमाहरं मक्षमवेक्षणप्रभृतिना भक्षमन्त्रेण प्रतिपद्यत इति । नकारश्चान्दतः । अथ वा सुप्तिकुपग्रलिङ्गनराणां कालहलचस्वरकर्तृयका घेति शास्त्रेण छान्दसः क्त्वार्थपूर्वकाले शतृप्रत्यय इति ज्ञेयम् । एतेनाऽऽहरणमक्ष- णयोरेककालता वारिता भवति । स्वकर्तृकाहरणेऽवेक्षणप्रभृतिर्मसाध्यविधिरेवान्यक- तृकाहरणे प्रतीक्षणादिस्तादृश एव । सदः प्रविश्य पुरस्तात्प्रत्यङासीन इत्येतत्कर्म- द्वयस्य मन्त्रसाध्यत्वाभावादुमयसाधारणत्वमेव । अग्रेण होतारमित्यस्य तु अस्मिन्नेव मक्षे संभवादत्रैव नान्येषु भक्षेषु । भक्षमणेत्यत्र भक्षग्रहणं भक्षयामीत्यन्तस्य विनि. योग प्रदर्शयितुम् । अवेक्षणप्रभृतीति वचनं प्रतीक्षणप्रतिग्रहणाभावेऽपि मोहीत्यादि प्रकृत्य यत्र क्व च भक्षयेदेवमेवैतान्मन्त्राअपेदिति भारद्वाजोक्तं तन्मननपं व्यावत- यितुम् । अत्रोपलानं भवत्येव । नानुपहूतेन सोमः पतिव्य इति श्रुतावापस्तम्बसूत्रे च निवेधात् । तच्चोपतानमध्वर्योरेव । तस्य होमाभिषवकर्तृत्वेन मुख्यत्वात् । प्रतिमा क्षितृसत्त्व उपहानं तु अन्योन्यमेतदंश एवं विधानं प्रतिप्रस्थातुरध्वयोरुक्तहेतोरुपह्वानं प्राप्तं तहाधनाय यत्र क्व चैककाले भक्षयेयुरन्योन्यस्मिन्नुपहवमिच्छरनिति सूत्रम् ।

  • मजितियोगविभागात्समासान्तोऽप्रत्ययो शेयः पद्मनाभवत् ।