सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४६ सत्यापाढविरचितं श्रौतसूत्रं- [सप्तमप्र- नन्वेवं सति स व्याख्यात इत्येतावदेव वक्तव्यं रूप निरर्थकमिति चेन्न । सर्वेक्तेषु लक्षणेषु लोहः कृष्णश्वेतो लोहितश्वेत इत्येतेषां वर्णानामत्यावश्यकत्वार्थज्ञापनार्यत्वेन सार्थक्यात् । फलं सर्वलक्षणलक्षितपशोलोंभे लोहत्वादिभिर्न चारितार्थम् । कदाचित चारितार्थ कृते प्राकृते प्रायश्चित्तं काव्यमेव । तादृशपश्वलामवशेन केवललोहत्त्वादि.. विशिष्टयैव पोग्रहणे तु प्रायश्चितं नेति द्रष्टव्यम् । छागलक्ष कात्यायनपरिशिष्टे- अथातः संप्रवक्ष्यामि च्छागानां लक्षणं शुभम् । अशुभं चैव वानां तत्प्रवक्ष्याम्यत : परम् ॥ एकवर्णो द्विवर्णश्व बहुवर्णस्तथैव च । रोहितो यस्तु वै छागः स पठः कुलमुद्धरेत् ।। यस्तु श्वेतमुखश्चागः कृष्णग्रोवः सितोदरः । पशूनां चैत्र मुरूपः स्यात्पशुकामस्तमालभेत् ॥ मञ्जिष्ठवर्णसंकाशो यच्छृङ्गे चतुरङ्गुले । स च्छागः पालको नाम महान्पालयते धनम् । विकटो वामनो वेहत्साहस्राः पशवस्त्रयः ।। साधयन्ति महायज्ञं महच लभते फलम् । यज्ञे तु दक्षिणे पार्श्वे मण्डलं यस्य वै मकेत् ।। छागः सार्थको नाम सर्वकामफलप्रदः । श्वेतं तु दक्षिणे पार्श्वे भवेदै यस्य मण्डलम् ।। तु स च्छागो विनयो नाम अमित्रदमनः स्मृतः । श्वेत कृष्णः प्रतिष्ठायाः कृष्णः श्वेतैः प्रतिष्ठितः। प्रतिष्ठितौ तु तो छागौ प्रतिष्ठार्थे तु याज्ञिकः । पडु नतः पडावर्तः सकुतिलोम शोदरः ।। निम्बस्त्वरलोमवर्णः स्पाच्छागः सर्वार्थसाधकः । लोहकर्णः पुष्पक! यस्य चैतद्वयं भवेत् ॥ लानाकर्णमार्ग वा शुण्ठ कर्ण तथैव च । तलसप्तशफन्धङ्गशुण्ठाकर्णस्तथैव च ॥ दारिखं पुत्रनाशं च मरणं च तादृशे । एकवर्णास्त्र र पादास्तुरीयस्त यदा भवेत् ।। सच्छागो मुसली नाम अधस्तान्मयते कुलम् । कालालः कृष्णपार्श्वस्तु श्वेतपादौ प्रतिष्ठितः ।। छागो वैश्रवणों नाम नभागस्योपतिष्ठति । कधिचण्डेन्द्रियः क्षीणधेनं वृद्धमजायत ।