सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४२ सत्यापादविरचितं श्रौतसूत्रं- [७ सप्तमप्रभे-

आग्नीध्रीय एतमग्निं प्रतिष्ठाप्याग्ने नयेति नयवत्यर्चाऽऽग्नीध्रे जुहोति ।

आनोधोये विष्णिय एतं प्रणीतमग्निं विष्ण्यसंमुखो भूत्वा स्थापयेदित्यर्थः । मध्य- माम आत्माभिमुखतया स्थापनं बोधयितुं प्रतिः । अत्र प्राङ्मुखनैव नोदङ्मुखता । म विहारादुपपर्यावर्तत इति निषेधात् । अग्न्यायतनं गोमयेनोपलिप्प स्फ्येनोद्धत्यावो- क्ष्यायमग्निः स्थापनीयः सार्वत्रिकमिति वचनाद्यत्र यत्राग्निरायतने स्थाप्यते तत्र गोम- योपलेपनोद्धननावोक्षणानि कर्तव्यानि । अग्ने नयेत्युक्, नयेतिपदबत्वान्नयवती । नयव- स्यर्चाऽऽग्नीधे जुहोतीति श्रुतिरपि । इदं च विशेषण ज्ञानार्थ, ज्ञानाभावे दक्षिणामौ यजुर्भेषप्रायश्चित्तं कर्तव्यम् । ऋग्ग्रहणप्रयोजनमतिच्छन्दसर्चा मिमीत इत्यत्र यथोक्तं तद्वन्झयम् । तस्मिञ्जुहोतीत्येतावतैव तस्याः संप्रत्ययसिद्धावाग्नीध्र इति वचनमानी- धीयधिष्णियस्थापितोऽग्निरामीसंज्ञो भवतीति । संज्ञायाः प्रयोजनं यज्ञतनूरानीधे जुहोतीत्यादावतस्याग्नेः संप्रत्ययः । विधेति मन्त्रान्तः । जुहोतिचोदितत्वात्स्वाहाकारः । पक्ष्यमाणावपि होमों वैसर्जनसंज्ञकावेव । सुवर्गीय वा एतानि लोकाय हूयन्ते यद्वैतर्ज- नानि द्वाभ्यां गार्हपत्ये जुहोति द्विपायजमानः प्रतिष्ठित्या आनो जुहोत्यन्तरिक्ष एवाऽऽक्रमत आहवनीयें जुहोति सुवर्गमेवेनं लोकं गमयतीति श्रुतेः ।

शेषमाज्यस्य करोति ।

द्वौ वाववशिष्टौ तयोरेकस्नुवपरिमितेनाग्ने नयेत्याहुति हुसैकसुचपरिमितमाज्यमव- शेषयतीत्यर्थः।

निदधति ग्राव्णो वायव्यानि द्रोणकलशं चमसांश्च ।

आग्नीधीय इति शेषः । चकारः सोमस्थालीपूतमृदाधवनीयपरिप्लवैकधनाकलशपन्ने- मनीकलशवसतीवरीकल शदशापवित्रोदचनानां समुच्चयार्थः । त्रुवस्य त्वम पयोगा- स्नुग्भिः सह नयनम् ।

अतिहरन्तीतराणि।

अत्रातिरग्र इत्य] । तथा चाऽऽग्नीधीयस्याग्रेऽपीतराणि आतिथ्यावहिरिध्माज्यानि नुवं पशु चोत्तरवेदिपर्यन्तं हरन्तीत्यर्थः । प्रायश्चित्तपशुप्सले तावपि अग्रे हरन्ति । .. पुरोर्थको वा । अस्मिन्कोऽनोषोपयोरयत एवं हरणामितरेषाम् । अनुहरन्तीतराणीति पाठ इतरेषामप्यनुनयनमेव ।

उत्तरेणाऽऽग्नीध्रीयं धिष्णियं परीत्योरु विष्णो विक्रमस्वेत्यौत्तरवेदिके जुहोति ।

विष्णियग्रहणं मण्डपव्यावृत्त्यर्थम् । परीत्येत्यस्याऽऽग्नीधं परिक्रम्य दक्षिणतो गत्वा जुहोतीत्येतादृशार्थविवक्षपाऽऽनधिस्यापि प्राप्तिसंभवेन तद्वारणाय तब्रहणस्याss. ...ज., म.ड, दधाति । २ ख. व. ग्रहण' ।