सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. अपटलः ] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । ७३५ च चतुरङ्गुलदण्डः परिमण्डलश्चतुरश्रो वाऽसिद्धपरिमाणोऽर्थसिद्धविकोऽत्र । अत एक सूत्रकृता चतुरश्रपरिमण्डलान्यतराकारता दोणचितेरप्युक्ता । तेषां यान्यनादिष्टवृक्षाणि विकङ्कतस्य तानीति वक्ष्यमाणवचनाद्वै कङ्कतः । अभावे वारणव्यतिरिक्तयज्ञियवृक्षनः । अहोमार्यानि तु वारणस्येति सूत्रेणाहोंमार्थपात्र एवं वारणवृक्षजत्वोक्त्या द्रोणकलशे होमार्थत्वस्यापि सत्येनार्थाद्वारणवृक्षनिषेधस्यैव प्रवृत्तेः । मार्तिकस्तु कलशो न भवति । नहि मृन्मयमाहुतिमानश इति श्रुत्या निषेधात् । धर्मे तु वाचनिक मृन्मयस्य धर्मस्थ होमसाधनत्वम् । चमसा वक्ष्यमाणलक्षणाः । पावादीनि पूर्वोपयुक्तानि प्रोक्षितान्येव । मातिथ्यावहिस्तूष्णीमेव सप्रस्तरं संनद्धम् । इध्मः सातिथ्यापरिधिकः संनद्धः । आज्यानि खुम्गतानि स्थालीगतं च । गतस्थालीगते पृषदाज्ये च । अग्नीषोमीयमनी- षोमदेवत्यमुपक्लप्स पशु येन कर्णगृहीतेन राज्ञ आतिथ्यं कृतं यजमानेन तम् । पकारोऽनुक्तसमुच्चयार्थः । तेन खुवासोमस्पालीप्तभृदाधवनीयपरिप्लवैकधनाकलशपझे. जनीकलशवसतीवरीकलशदशापवित्रोदचनादीन्याददते पस्किर्मिणः । प्रायश्चित्तपशु- सत्वे तौ च । अनुनयन्तीत्यत्र पूर्वोक्तानि नावादीन्येव संबध्यन्ते । अग्निं सोमं पान पश्चाद्भागमेतानि नयन्ति प्रापयन्ति परिकमिण इत्यर्थः । भातिथ्यामहिष : इध्मस्य पोपसाक्तित्वेऽपि अत्रानुनयनवचनात्पुनर्गहमं प्राववत् ।

उत्पत्नीमानयन्त्यन्वनाꣳसि प्रवर्तयन्ति ।

पत्नीमुदानयन्तीत्यन्वयः। श्रुतिरेवेयमन्धत उत्पत्नीमानयन्तीति । अत एव व्यवहि- ताश्चेति सूत्रेण विहितमुपसर्गधास्वोर्मध्ये पदान्तरव्यवधान न विरुध्यते । बहुवचन परिकम्यभिप्रायम् । ते च बहुवचनात्रिप्रभृतयः । एतच्चाऽऽनयनं पत्नीशालातः शालामुखीय प्रति । बहुभिरानयनमदृष्टार्थम् । अनात्यनुप्रवर्तयन्तीत्यन्वयः । प्रवर्तन नयनम् । इयमपि श्रुतिरेवान्द्यते । पदान्तरव्यवधानाविरोधोऽत्रापि पूर्ववद्रष्टव्यः । लौकिकान्यत्रानाति । बहुवचनाधिप्रभृतीनि । अनःप्रवर्तका बहुचनात्प्रत्यनस्निप्रभृतयः। अनुशब्दातश्चाइनस प्रवर्तनम् । एतानि शालामुखीय उत्तरदेदिसमीपे वा. स्थाप्यन्ते यथोपयोगम् । अनसाममा परिकर्मिणो हविरादि वहेयुः । तच्च महावेदिमुत्तरेगाss. प्रीधमण्डपपूर्वावधिपर्यन्तमेव । बहुवचनापरिकमिंग ऋस्विजो वैक न्यन्ति । एतेन नयनार्थ बळीवर्दयोजनं नेति सूचितं भवति । वक्ष्यमाणकर्मोपयोगिसामग्रीसहितानि शकटानि प्रवर्तयन्ति । यावदेवास्यास्ति तेन सह सुवर्ग लोकमेतीति लिङ्गात् । अन्व- नासि प्रवर्तयन्ति यदस्या शस्त्रं भवति पूर्व तेनाग्निमन्ववस्यन्तीतिनौधायनसूत्राच्च । शस्त्रं यज्ञायुधं यज्ञपात्राणीति यावत् । अनता प्रवर्तन यायावरविषयमित्यापस्तम्बः । तेनैतन्मते शालीनस्य निर्मन्थ्य एवेति गम्यते ।