पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। १प्र. पटलः ] गोपीनाथमट्टकृतज्योत्स्नाव्याख्यासमेतम् । ५५७ सा दर्शोत्तरकालतामात्रविधायिका नत्यनाङ्गीमावोधिति द्रष्टव्यम् । तथा च जैमि. निश्चतुर्थाध्याये तृतीयपाद उत्पत्तिकालविषये कालः स्याद्वाक्यस्य तत्प्रधानत्वादिति सूत्रणामुमर्थमाह । एतत्सूत्रार्थस्तु कर्मान्तरोत्पत्तिकालविधिसंदेहे कालः स्यात्, दर्श- पूर्णमासाभ्यामितिवाक्यस्य कालप्राधान्यादिति सोमेन यक्ष्यमाण आदधानो नतुं न नक्षत्रं सूर्सेदियेकेषामित्यनेन दर्शपूर्णमामारम्भात्याग्निधानादेतेन प्रतिषेधाच्च विकरूपः । आश्वलायनोऽपि विकल्पमेवाऽऽह दर्शपूर्णमासाम्यामिष्ट्येष्टि पशुचातुर्मास्यरथ सोमेनोर्थ दर्शपूर्णमासाभ्यां यथोपयत्येक प्रागपि सोमेनैक इति । जैमिनिरपि विकल्पमुक्तवान्व- धनादिष्टिपूर्वत्वं सोमवैकेषामन्याधेयस्यर्तुनक्षत्रातिकमवचनात्तदन्तेनानर्थक हि स्यादित सूत्राभ्याम् । सूत्रार्थस्तु दर्शपूर्णमासाविष्ट्वा सोमेन यजेतेतिवचनात्सोमस्येष्टिपूर्वत्वमेव स्यादिति पूर्वसूत्रार्थः । उत्तरसूत्रार्थस्तु सोमोऽप्येकेषामाचार्याणां मते सोमेन यक्ष्य. माणोऽग्नीनादधानो नतु पृच्छेन्न नक्षत्रमिति [ऋतु] नक्षत्रा[तिक्रम]वचनात्पक्ष इष्टिपूर्व- भावी सोनोऽपि तदन्त [न] भावप्रधानो निर्देशः । तेन तदन्तत्वेनेत्यर्थः । तदन्तस्वेने- श्यन्तत्वेनेष्टश्रुत्तरभावित्वेन । इदं वचनमनर्थ के यतो पवेदतो नेष्टान्तत्वमिति नियमः । तस्य नानुपक्रान्तयारित्यनेन प्रकृति विना विकृतिर्न कर्तव्येति प्रदर्शितं भवति । यो ज्येष्ठयज्ञोऽग्निष्टोमः स दर्शपूर्णमासारम्भ विना न भवति किम वक्तव्यमिष्टिपशवो न भवन्तीति । यस्यैन्द्राग्नाश्विनौ पश् न स्तस्तस्याऽऽधानत्रयं विकल्पते । यस्य तु तौ स्तस्तस्य न सोमपूर्वस्वमसंभवादिति केचित् । मध्ये प्रायश्चित्तपशुभ्यां व्यवधानेन दर्शपूर्णमासारम्भं विना तयोरसंभवेन सोमपूर्वत्वस्यासमवादित्येतन्मताशयः । अन्ये तु एतयोः सोमारम्भानुगुणत्वादव्यवधायकत्वमेवेति वदन्ति । पत्रमानेष्ट्यव्यवहितोत्तरमेव चतुर्दश्यां पश्वोस्त नेणोत्तरवेदिकरणान्तं कृत्वा पर्वणि पशू तन्त्रेण कृत्वा यजनीयेऽहनि सोमारम्भं कुर्यात् । अथवा पवमाने प्ठ्यव्यवहितोत्तरं चतुर्दश्यामेत्र तत्रेण पश् कृत्वा पर्वणि सोमारम्भं कुर्यात् । अथवा चतुर्दश्यामवेन्द्रासपशोरु तरवेदिकरणान्तं कृत्वा पर्वण्येन्द्राग्नेनेष्ट्वाऽनन्तरपर्वण उपवसथेऽहन्याश्विनपशोरुत्तरवेदिकरणान्तं कृत्वा पर्व- प्याश्विनेनेष्ट्वा तृतीये पर्वणि सोमारम्भं कुर्यात् । सोमार मात्प्रागुप्त्यर्थं तूष्णीमग्निहोत्र- होमाः कार्या इति प्रयोगक्रमत्रयमव्यवधायकस्ववादिमते सोमपूर्वाधानेऽग्नीषोमायण सवनीयेन वा सहोपालम्भत्वमपि पक्षे । अस्मिन्नर्थे ज्ञापकमग्रे वक्ष्यते । नाकृतायां प्रकृतौ विकृतिः कार्यत्ययं नियमस्तु यथा पवमानेधिपूर्वमाविस्वविषये न भवति तथा प्रायश्चित्तपशुपूर्वमावित्वविषयेऽपि नेति क्षेयम् । न च सोमपूर्वाधानं विच्छिन्न- सोमपीथस्य न भवति । दर्शपूर्णमासारम्भ विना प्रायश्चित्तपश्चारम्भासंभवात् । नाकृतायां प्रकृती विकृतिरिति नियमस्य जागरूकत्वादिति वाच्यम् । प्राय- श्चित्तपश्वोः सोमानुगुणत्वेन सोमवत्तदारम्मेऽपि बाधकाभावात् । सत्यां सोमपीथे. च्छायां तन्निरोद्धरभावाच । एतेन प्रायश्चित्ताश्वोः सानास्यविकृतित्वासांनाच्यारम्न