पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ चपटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६७५ शब्देन वषट्कारकरणकक्रिया ज्ञेया । यात्रुषहौत्रसत्त्वेऽपि आश्वलायनीय एवं पाठो याज्यानुवाक्यानाम् ।

प्रत्याक्रम्य या ते अग्नेऽयाशया तनूरिति स्रुवेणोपसदं जुहोति ।

उपसदमित्याहुतिप्तमाख्यातामाज्यस्थाल्याज्येन जुहोति या ते अग्नेऽयाशया तनू- रित्यत्र तनूशब्दप्रदर्शितानुषङ्गबोधितसानुषङ्गरजाशयाहराशयात्मकं मन्त्रद्वयं मिलित्वा मन्त्रत्रयं भवति । तथा च या ते अग्नेयाशयेतिप्रतीकसूनितमन्त्रैरेकैकेनैकैकामुपसदं जुहोतीत्यर्थः । नुवग्रहणं जुयावृत्त्यर्थम् । अपावधीर स्वाहेत्यन्तो मन्त्रः । अत्र पठित एव खाहाकारः । तनूरित्यनुषङ्गप्रदर्शनार्थ जैमिनिनाऽपि द्वितीयाध्याये प्रथमे पादेऽनुषङ्गो वाक्यपरिसमाप्तिः सर्वेषु तुल्ययोगित्वादित्यनेन सूत्रेणानुषङ्ग उक्तः सूत्रार्थस्तु वाक्यस्य परिसमाप्तिः पर्यवसानं येन सोऽनुपङ्गो भवति । सर्वेषु शेषिषु तुल्ययोगित्वादन्वयकारणसाम्यादिति । इष्टिसंबन्धित्वादैष्टिकमेवाऽऽज्यम् । अपूर्वाज्य- मिति तु माष्यकारः । तत्र मूछ चिन्त्यम् । प्रतिपत्तिकर्माणि कृताकृतानीत्युक्तमेव । अन्यत्तन्त्रं सर्व निवर्तत एव । अननुक्रमणात् । ब्राह्मगे च तिस्त्र एव सामिधेनोरनूच्ये- त्यादिना यावदुक्तेन परिसंख्यानाच । अत एवाङ्गलोपनिमित्तकप्रायश्चित्तान्यप्यन्तरा पतितानि निवर्तन्ते । तथाच बौधायनः-कर्मान्ते सत्वरमाणा इवोपसद्भिः प्रचरेयुनी- कृतमाद्रियेरनिति । अनेन द्रुतैवात्र वृत्तिर्मवति नतु मध्यमेति प्रदर्शितं भवति । प्रधानसंवन्धिप्रायश्चित्तं तु भवत्येव । तत्संबन्ध्याहुतिस्तु आज्यस्थाल्याज्येनैव ।

मदन्तीभिः पाणीन्प्रक्षालयन्ते ब्रह्मा राजानं विस्रꣳसयत्याप्याययन्ति निह्नुवते च यथा पुरस्ताद्दक्षिणोत्तानैः पूर्वाह्णे सव्योत्तानैरपराह्णे ।

पाणिप्रक्षालनं विप्रेसनमाप्यायनं निहवनं च यथा पुरस्तादित्येवं लाघवेन वक्तव्ये पाणिप्रक्षालनविस्टेसनयोः पुनर्विधानं तानूनप्त्रोत्तरकालिक पाणिप्रक्षालनं विलं. सने ब्रह्मकर्तृकत्वं चानित्यमितिज्ञापनार्थम् । अथवा मदन्तीभिः पाणीप्रक्षालयन्त इति पुनर्विधानमत्र मदन्त्यो भिन्ना एव नाऽऽतिथ्यायां याः कृतास्ता एवेति ज्ञापना- र्थम् । ब्रह्मा राजानं विनरसयतीत्येतद्वचनप्रयोननं त्वनन्तरोक्तमेवेति । मदन्त्यस्तप्ता आपः । ब्रह्मत्वविधैरवसरख्यापनार्थमत्र वचनम् । यथा पुरस्तादितिवचनं तत्तन्मत्रपा पत्यर्थम् । दक्षिणा उत्ताना येषां सव्यानां तैः सव्या उत्ताना येषां दक्षिणानां तैः । भनीन्मयन्त्याऽऽपा३ इत्याद्यत्रापि । तथाचाऽऽपस्तम्बः-अग्नीन्मदन्त्याऽऽपा३ इत्ये- तदाद्यानिववात्कृत्येति ।

अग्नीद्देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति संप्रेष्यति ।

स्पष्टम् ।