सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ५०पटलः ] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६६५

उपसदस्तन्त्रं व्याख्यास्यामः ।

उपोपगतानि संगतानि एतादृशानि पुराणि विशीर्णानि भवन्ति यया सोपसत् । उपोपगताः स्वेन सह संगता अपि भ्रातृव्या विशीर्णा भवन्ति यजमानस्य यया सा वा । एतादृश्युपमन्नामकेष्टिस्तस्यास्तन्त्रं कर्मकलापस्तं व्याख्यास्यामः । खण्डतन्त्रत्वा. नानाश्रुतिभ्यः कर्तव्यत्वेनाभिमतं तन्त्रमुपसंहृत्य कथयिष्याम इत्यर्थः । तेषामसुराणां तिस्रः पुर आसन्नित्यत्रोपसद्विषयिण्याख्यायिका प्रसिद्धा । पुराणां संगतत्वं स्कान्द- पामादिपुराणेषु प्रसिद्धम् ।

तस्यामाज्यꣳ हविः ।

उत्तरत्र विनियोगादेवाऽऽज्यस्य हविष्ट्वे सिद्ध इदं वचनमेतस्या इष्टेरपूर्वस्वमेवेति. ज्ञापनार्थम् । तेनात्रापि यावदुच्यते तावदेव कर्तव्यमिति सिद्धं भवति । ननु तत्र याव- क्रियते तव्याख्यास्याम इति प्रायणीयावदेवात्र कुतो वचनं न कृतमिति चेन्न । हौत्र- तन्त्रविषयेऽप्यपूर्वत्वस्यात्राऽऽवश्यकत्वेन हौत्रतन्त्रविषयकापूर्वस्वनिवर्तकस्य तत्र याव- स्क्रियते तद्याख्यास्याम इत्यस्य वचनस्य प्रकृतेऽनिष्टत्वेन तदनुक्तेरेव युक्तिमहत्वात् । तेन देवा यो इत्यादिकं प्राकृतं हौत्रतन्नमपि निवर्तते । तथाचाऽऽश्वलायनः- -अथो पसत्तस्यां पिव्यया जपा इति । जैमिनिरप्येतस्या इष्टरपूर्वत्वं दशमाध्याये षठे(सप्तमे) पाद आह-उपसत्सु यावदुक्तं कर्म स्यात् , नौवेण वा गुणताच्छेषप्रतिषेधः स्यात्, अप्रतिषेधो वा प्रतिषिध्य प्रतिप्रसवात् , अनिज्या वा शेषस्य मुख्यदेवतानमीष्टत्वादिति चतुर्भिः सूत्रैः । सूत्रार्थस्तु-उपसत्सु अप्रयानास्ता अननूयाजास्ता इति प्रयानान्यान- निषेधादेतद्वनितं यावदुक्तं सर्व कर्तव्यं स्यादिति प्रथमसूत्रार्थः । द्वितीयसूत्रार्थस्तु- नुवेणाऽऽधारमाघारयति यज्ञस्य प्रज्ञात्या इति विहितः सुवाधारः स्रोवः । ततः नौव- शब्दान्मस्वर्थीयोऽच्प्रत्ययः । तथा च स्त्रौववानित्यर्थों भवति । स्त्रीववदितिपदं योग्य- तया वाक्यविशेषणं प्रतिपाद्यतासंबन्धेन । तथा च सुवेगाऽऽघारमाघारयति यज्ञस्य प्रज्ञात्या इति युवाधारप्रतिपादकवाक्येनेत्यर्थों भवति । अप्रतिषिद्धादापारातिरिक्ता- विहिताच्च कर्मणोऽन्यत्कर्म शेषशब्देनोच्यते । तस्य सर्वस्य प्रतिषेधो भवतीति गुण- स्वाद्गुणवत्वात् , स्वाधारस्याऽऽख्यातसद्भावरूपप्रज्ञातिरूपगुणवत्वाच्चैतेन सुवाधार- प्रतिपादकवाक्येन शेषकर्मणां प्रतिषेध इति । आधारवचनं नान्यामाहुति पुरस्तादिति प्रतिषिद्धस्य प्रतिप्रसवार्थमस्त्वित्याशङ्कते तृतीयेन सूत्रेण प्रतिषिद्धस्य प्रतिप्रसवार्थ- स्वान्न शेषप्रतिषेध इति । तत्राऽऽग्नयी सौमी वैष्णवी चेति तिस्रः प्रधानाहुतयो या ते अग्न इत्यौपसदाहुतयश्चाऽऽनाता नत्वापारादय इत्यनाम्नानादभावशङ्कायां सत्यां प्रति. , 7 १ स. ग.ते।।