पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५५

१५० पटलः ] गोपीनाथंमकृतज्यालाव्याख्यासमेतम् । अनया पितृभ्य इति । सोमान्तान्यज्ञाननुक्रम्य नैयमिक ह्येतहणसंस्तुनमिति वसिष्ठवचन सोमपायविच्छेदे प्रायश्चित्तश्रवणम् । अनधीत्य द्विनो वेदाननुत्पाद्य च वै प्रनाः । अनिष्वा शक्तितो पर्मोक्षमिच्छन्त्र नत्यधः ॥ इति भकरणे प्रत्यवायश्रवणं चापि नित्यत्वे साधकम् । अत्र यद्यपि यरित्यवि. शेषणोक्त तथाऽप्यग्निष्टोमसंस्थो ज्योतिष्टोमः सोम एव । स एष यतः पञ्चविधोऽग्नि- होत्रं दर्शपूर्णमाप्ती चातुर्मास्यानि पशुः सोमः स एष यज्ञानां संपन्नतम इति पक्षसं. स्थावश्यकताबोधकवचनाप्रणवाक्ये सोमस्यैव संपन्नतमपदेन मुरूपयज्ञस्वोक्तः । एष वात प्रथमो यज्ञो यज्ञानां यन्न्योतिष्टोमो य एतेनानिष्ट्वाऽधान्येन यतेत्यत्र ज्योतिष्टोमस्य य एतेनेत्यग्निष्टोमः प्रकरणालिका चति पञ्चमाध्याये तृतीयपादगतसूत्रो. क्तन्यायेन प्रथमयज्ञत्वाज्ज्योतिष्टोमोऽग्निष्टोमसंस्थः सोमो नित्यः सर्वकामोपचन्धात्का- भ्यश्च । सूत्रार्थस्तु एनेनेत्यनिष्टोम संस्था निश्यिते । तसंस्थायु तस्यैव प्रकरणत्वादिति प्रथमसूत्राः । छिनादपि अग्निष्टोमसंस्थस्यैव निर्देशः प्रथमो यज्ञ इति लिकम् । इति द्वितीपसूत्रार्थः । ज्योतिष्टोमोऽग्निष्टोमसंस्थो नित्यः सर्वकामोपबन्धारकाम्या । तदेतत्वष्ठाध्याये द्वितीयपादे तदेतद्राह्मणस्य सोमविद्याप्रजमणवाक्पेन संयोगादिति सूत्रेण काम्पत्वं पूर्वपक्षीकृत्य तत्रैवर्णसंस्तवान्नित्यत्वमेवेति साधितं मीमांप्सकैः । सूत्रा- 4स्तु सोमश्च विद्या च प्रना च, एतेषां समाहारः सोमविद्यापनम् । एतत्सोमविग्राः प्रनं जायमानो वै ब्राह्मण इत्यृणवाक्येन संयोगात्खलु सोपविद्याप्रनं बामणस्यैवाऽऽ. वश्यकमिति मन्यसे नैतद्युक्त विधिवाक्येव विशेषश्राणादिति । तथा च ब्राह्मणग्रहणस्य सत्रियवैश्योपलक्षणार्थता सिद्धा भवतीति । प्रकारान्तरमाकरे द्रष्टव्यम् । संस्थाचतुष्ट - यं तु काम्यमेव । पशुकाम उक्थ्यं गृहीयात, पोडशिना वीर्यकामः स्तुवीत, अति. रात्रेण प्रनाकाम यानयेत्, पशुकामोऽसोर्यामेण यानयेदिति प्रकृतज्योतिष्टोमामिष्टो. माश्रितसंस्थाचतुष्टयस्य फलोपबन्धो यतः । प्रकृताग्निहोत्रहोमाश्रितस्येव दनः । संस्थाचतुष्टयस्य केवलकाण्यत्वेऽपि तापकवलान्नित्यत्वमापे । तच्च मागेवोक्तम् । अत्र मीमांसका अमिष्टामसंस्थ एव प्रथमः प्रयोज्यः । य एतेनानिष्ट्वैति श्रुतेः । अतिरावस्य प्रथमयज्ञत्वपक्षेऽपि नामिष्टोमं विना कन्वन्तरारम्भः । सोमपूर्वाधाने स्वामष्टोम एवं सर्वेषां पूर्वो नातिरात्र इति प्राहुः । उक्थ्यः षोडश्यतिरात्रोऽतोर्यामश्वेत्यनिष्टोमस्य गुणविकारा भवन्तीति वक्ष्यमाणसूत्रादग्निष्टोमस्वमुक्थ्यादिषु चतुर्वपि अग्निष्टोमवदु. क्थ्यादयोऽपि प्रकृतय एवेत्याचार्यमतमेतदिति ज्ञायते । तेन ज्योतिरुकध्यादौन्विना ख, ग, 'माधि।