पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५३ ११०पटल गोपीनाथमदृकृतज्योसाव्याख्यासमेतम् । कृतिः कर्तव्यतिन्यायेनैव तत्प्राप्तिसंभवात् । नचैवमग्निष्टोमशब्द एवात्र प्रयोक्तव्यः । उक्थ्यादिषु तु वाजपेय इवोपांशुवनियमः प्राप्नोत्यवेति वाच्यम् । उक्थ्यादीनां चतु- र्णामपि तत्तत्क्रतुविशेषे प्रकृतित्वमस्तीति ज्ञापना-ज्योतिष्टोमशब्दोपादानाज्ज्योतिष्टोम- शब्देनाप्यागरणकर्तव्यताप्रतिपादनार्थत्वात् । भग्निष्टोमवदुक्थ्यादीनां नित्यत्वमपि भवतीतिज्ञापनार्थत्वाच्च । ज्योतिष्टोमशब्दः स्तोमचतुष्टयवत्कर्मपर इत्युक्तमेव । अग्नि टोमशब्दः संस्थाविशेषपरः । सोमशब्दोऽत्र लताविशेषपरो नतु चन्द्रादिपरः । तस्य प्रकृतेऽनुपयोगात् । अन्यथा द्रव्याकाङ्क्षानिवृत्तिर्न स्यात् । सोमशब्दवाच्यद्रव्यवि. शेषस्य मत्वर्यलक्षणया यागविशेषणत्वम् । तथाचायमों भवति सोमवता यागेनेष्ट भावयेदिति । एतेनोद्भिदादिवद्यागनामधेयत्व निरस्तं ज्ञेयम् । तत्र श्यामलाऽम्ला च निष्पन्ना क्षारिणी त्वचि मांसला श्लेष्मला मनी वल्लो सोमाख्या छागभोजनमिति मायुर्वेदतः सोमस्वरूपमवगन्तव्यम् । स च मुख्यः पर्वतजः सोमस्येव मौनवतस्य मक्ष इति लिङ्गात् । मूजवता मनवतो होति बौधायनेनाध्वर्युसोमविक्रयिणोः प्रश्न- प्रतिवचनयोरेव तथोक्तत्वाच । अभाव इतरः । मूनवच्छन्दः पर्वतवाची । सोमाभावे पूर्तीकानमिषुणयादित्यादिः प्रतिनिधिर्यायः । प्रतिनिधावपि मुख्यशब्न एव प्रवर्तते । प्राकृतास्त्वेव मन्त्राणां शब्दाः प्रतिनिधिष्वपीत्याश्वलायनोक्तेः । आम्नानादशब्दत्वमपा. वाचतरस्य स्यात् । तादाद्वा तदारुगं स्यात्संस्कारैरविशिष्टत्वात् । उक्तं च तत्वम- स्येति प्रतिनिधौ चाविकारमाश्रित्यैव मन्त्रः प्रयोक्तव्य इति प्रथमसूत्रार्थः । आन्ना- नात्सोमाभावे पतीकानभिषणुयादितिप्रतिनिधेराम्नानात् । इतरस्य प्रतिनिधेरित रस्य मुख्यस्येति यावत् । प्रतिनिधौ गृहोतेऽपि अमावाच । अशब्दत्वं प्रतिनिधी न विद्यते शब्दो मुख्यद्रव्यवाचकः शब्दो यत्र. सोमशब्दः प्रतिनिधिस्तस्य मानस्तत्त्वं तत्स्यात्प्रतिनिक्भूितद्रव्ये मुख्यद्रव्यशब्दप्रवृत्तिर्न भवतीति द्वितीयसूत्रार्थः । इदं पूर्व- सूत्रार्थोपरि पूर्वपक्षसूत्रम् । स एव मुख्यस्य योऽर्थः . स एवार्षः प्रयोननं यस्य स तदर्पः प्रतिनिधिस्तस्य भावस्तत्वं तस्मात् । प्रतिनिधेस्तादात्प्रतिनिधिरूपं द्रव्य तदारूपं सेवाऽऽख्या यस्य तत्तदाख्यं तन्नामकमेव स्यात् । संस्कारैरविशिष्टत्वात्संस्कारस्तुल्यत्वाचे संस्कारा मुख्यद्रव्यस्य त एवास्येत्येवं च तुल्यसंस्कारत्वम् । प्रतिनिधिना कृतेऽपि मुख्येनैव कृतं भवतीति रहस्यम् । वाशब्दः पूर्वपक्षव्यावर्तकः । इति तृतीयसूत्रार्थः । उक्तं षष्टाध्याये तृतीयपादे तत्त्वं संस्कारैरविशिष्टत्वम् । अस्य प्रतिनिधेर्दव्यस्य प्रतिनिधौ चाविकारादिति जैमिन्युक्तेश्च नवमाध्याये तृतीयपादे ।

युगपत्कामयेत।

पूर्वसूत्रेऽमिष्टोमस्य सर्वकामतोक्ता तत्रैकस्मिन्नेव प्रयोगे सर्ने कामाः कामयितव्या आहोस्वित्प्रयोगभेदेनेति विचारे, उच्यते-एकस्मिन्प्रयोगे सहव सन्किामान्स्वर्ग- १५. ग. शन्दे ।