पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९.. . सत्यापाठविरचितं श्रौतसूत्रम्- -- [१६ प्रश्ने

15.3 अथ पञ्चदशप्रश्ने तृतीयः पटलः ।

यस्याऽऽहवनीयेऽनुद्वाते गार्हपत्य उद्वायेदाहवनीयमुद्वाप्य गार्हपत्यस्यावक्षाणानि संनिधायेतः प्रथमं जज्ञे अग्निरिति मन्थेदाहवनीयं प्रणीयाग्ने सम्राडिषे रथ्यै रमस्व सहसे द्युम्नायोर्जेऽपत्याय सम्राडसि स्वराडसि सुषदा सीद सारस्वतौ त्वोत्सौ समिन्धातामित्युपसमिन्धेऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् ॥१॥

. . यंत्रानने कर्मार्थ प्रणीते वाऽग्नौ ध्रियमाणे गार्हपत्य उद्वायत्तत्राऽऽहवनीयं दक्षिणाग्निं च गार्हपत्ययोनिमुद्वाप्य यथोक्तेन प्रकारेणानीनुत्पाद्य तपस्वीष्टिर्वक्ष्यमाणा, आहुतयो वा । ततः कर्मसमाप्ति: । सावित्रसारस्वतचतुर्होत्रादयो दर्विहोमा उदाहरणम् । अग्निहोत्रं च प्राधेमिकालादिष्टिपशवोऽपि प्रागन्वाधानात् । परतस्त्वन्वाधानाद्धोमकाले च तत्तत्प्रायश्चित्ताम्यां वैशेषिकाभ्यामपोद्यत एवायं विधिः । अपवदति चं स्वविषये यदि गार्हपत्य इत्यादिविधिम् । तं प्रति. विशेषविषयत्वात् । तेनाकर्मकालेऽप्ययमेव विधिरजस्त्राग्नेः । ........ ..... ! ___ अथवा विकल्प एव तयोविध्योर्न सामान्यविशेषभावः शम्खाभेदात्। वक्ष्यत्याचार्यः' यस्याग्निरनुगच्छेदित्येकेषाम् । न कालमवधारयेदिति । तेभ्य एवावक्षाणेभ्योऽधिम थितव्यः' ( स० श्री. १५-३) इति । भरद्वाजश्चाऽऽह-अथैकेषाम् । यतरोऽग्निरनुगच्छेत्तेम्प एव दारुभ्योऽधिमाथितव्य इत्यादि । अत्र बढचवाजसनेयकयोराश्वलायनकात्यायनबौधायनैश्वाऽऽहवनीयं ध्रियमाणमाहृत्य गार्हपत्यायतने निधाय ततः पुनः प्रणयनमुक्तम् । तत्र बचे तावदाहनीयमधिकृत्याऽऽम्नायते---सर्वमेवेनं सहभस्मानं समोप्य गार्हपत्यायतने निधायाथ प्राश्चमाहवनीयमुद्धरेत् ' इति । वाजसनेयकेऽप्ययमेवान्तरः पाठः । तथाऽऽश्वलायनकादावपि । बौधायनीये तु । सर्वमाहवनीय भाण्डे समोप्य दक्षिणेन विहारं हत्वाऽऽयतनद्वयादपि भस्मोद्वास्य शकृत्पिण्डेनोपलिप्य न्युप्योपसमाधाय प्रणयन मिति विशेषः । तथा प्रायश्चित्तेऽपि विशेष उक्तः पटवाहुतीर्जुहुयात्-'उबुध्यस्वाग्ने त्वमग्ने सप्रथा असि मनो ज्योतिर्जुषतां तन्तुं तन्वन्नुदु त्यं चित्रम्' इति ॥ १ ॥