पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ब्रह्मयज्ञप्रयोगः]
११९७
संस्काररत्नमाला ।

 स्मृतिसंग्रहे--

"द्वादश्यां पञ्चदश्यां च संक्रान्तौ श्राद्धवासरे ।
वस्त्रं निष्पीडयेन्नैव न च क्षारेण योजयेत्" इति ।

 भृगुः--

"एकादश्याममायां च मातापित्रोः क्षयेऽहनि ।
न पीडयेत्स्नानवस्त्रं न च क्षारेण योजयेत्" इति ।

 तथा--

"धौतवस्त्रं प्रपीड्येत ऊर्ध्वपल्लवसंयुतम् ।
पल्लवाधो न पीड्येत पीडिते त्वशुचिर्भवेत्" इति ।

 विष्णुपुराणे--"आचम्य च ततो दद्यात्सूर्याय सलिलाञ्जलिम्" इति ।

एतन्मन्त्रस्तु प्रयोगे वक्ष्यते ।

अथ प्रयोगः ।

 कर्ता प्रातरुत्थानादिदन्तधावनान्तं नित्यविधिं कृत्वा स्नानसामग्रीं गृहीत्वा जलसमीपं गत्वोद्धृतजलेन मुखं पाणी पादौ च प्रक्षाल्योदकं स्पृष्ट्वा मलापकर्षस्नानं कृत्वा बद्धशिखो दर्भपाणिः प्राङ्मुख आचम्य प्राणानायम्य देशकालौ संकीर्त्य मम सकलपापक्षयपूर्वककर्माधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रातःस्नानमहं करिष्य इति संकल्प्योत्सर्जनोक्तरीत्या तीर्थप्रार्थनादिवस्त्रपरिधानान्तं कृत्वा संध्यावन्दनं विधाय ब्रह्मयज्ञं कुर्यात् । ततो निष्पीडितं वस्त्रं स्कन्धेऽनभिप्रक्षिपन्नेव गृहमागच्छेत् । गृहे स्नानं तु गृहद्वाराभिमुखम् । गृहे स्नान आदावेव संकल्पं कृत्वा शीतासूष्णा आनीय मलापकर्षस्नानादि । मांसोच्चारवर्जं संक[१]ल्पोऽत्रेति केचित् । नाघमर्षणम् । मार्जने विकल्पः । न तर्पणम् । स्नानान्त एवाऽऽचमनम् । ([२] नाभेरूर्ध्वमार्द्रवस्त्रं न । रात्रौ स्नाने तु समीपेऽग्निं प्रज्वाल्य स्नानादिति स्मृत्यर्थसारे । रात्रिस्नाने संकल्पाघमर्षणमार्जनसूक्तजपजलतर्पणगोपीचन्दनधारणानि वर्जयेदित्युक्तं स्मृतिमञ्जर्याम् ।) पुत्रजनननिमित्तकस्नानमप्येवम् । आद्यान्त्ययामयोस्तु नद्यादावेव[३]

अथ ब्रह्मयज्ञप्रयोगः ।

 कर्तोदिते सूर्ये प्रातर्होमोत्तरमकृतप्रातराशो ग्रामात्प्राच्यामुदीच्यामैशान्यां वा


  1. क. कल्पसत्रे ।
  2. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके 'नाभेरूर्ध्वमार्द्रवस्त्रमुत्तारयेदिति विशेषः । रात्रेर्द्वितीयतृतीययामयोर्मरणव्यतिरिक्तनिमित्तस्नानं चेत्पतेत्तदा गृह एव सुवर्णाङ्गुलिकरो वह्नि पश्यञ्शीतोदकेनैव कुर्यात् । वह्न्यभावे तेन विनाऽपि' इति ग्रन्थो वर्तते ।
  3. ङ. च. व । तस्य प्र ।