पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११५०
[उपाकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

गव्याशनमनन्तरं पञ्चागव्याशनं पूर्वं संध्योपासनमनन्तरं वेत्यत्र विनिगमनाविरहादुभयमपि संभाव्यते तथाऽपि--

 'संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु' इति वचनेन संध्योपासनस्य सर्वाधिकारार्थत्वप्रतिपादनात्, संध्याया नित्यत्वाच्च, पूर्वं संध्योपासनमेव । ) यज्ञारम्भ इत्यत्राप्यादावधिकारार्थत्वात् । एवं धनप्राप्तावित्यत्रापि । प्रायश्चित्ते विशेषत इतिश्रवणात्तत्रैव ब्रह्मकूर्चस्याऽऽवश्यकत्वं नेतरत्र । रोगमुक्तौ सत्यां तदनन्तरम् । संपर्कोऽस्पृश्यस्पर्शस्त[१]न्निमित्तं स्नानोत्तरम् । क्षुद्रपापापनुत्तिः क्षुद्रपापनाशस्तदर्थम् ।

 स च विधिर्बौधायनसूत्रे--

"ब्रह्मकूर्चं प्रवक्ष्यामि कायशोधनमुत्तमम् ।
शूद्राणां भाजने भुक्त्वा वेदानां विक्रये तथा ।
होमातिक्रमकाले तु पर्वहीनमसंस्कृतम् ।
एतेषां चैव शुद्ध्यर्थं पञ्चगव्यं प्रशस्यते ॥
कपिला ताम्रवर्णी श्वेता नीला तथा कृष्णा ।
कपिलाया घृतं ग्राह्यं ताम्रवर्ण्याः पयः स्मृतम् ॥
श्वेतायास्तु दधि ग्राह्यं नीलाया गोमूत्रं कृष्णाया गोमयमुद्धरेत् ।
गोमूत्रं तु पलं दद्यादङ्गुष्ठार्धं तु गोमयम् ॥
क्षीरं सप्तपलं दद्याद्द[२]धि त्रिपलमुच्यते ।
पलमेकं घृतं ग्राह्यं पलमेकं कुशोदकम् ॥
गायत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राव्णोऽथ वै दधि ॥
शुक्रमसि ज्योतिरसि तेनोऽसीत्याज्यं देवस्य त्वेति कुशोदकमापो
हि ष्ठेति मन्थेत् ।
नदीप्रस्रवणे तीर्थे रहस्ये निर्जने देशे ॥
यज्ञागारे गवां गोष्ठे देवतायतनेषु वा ।
तत्र स्नात्वा शुचिर्भूत्वा शुक्लवासा जितेन्द्रियः ॥
पालाशं पद्मपत्रं वा ताम्रभाजनमेव वा ।
उदुम्बरमयं पात्रं श्रीवृक्षस्य तथैव च ॥
सप्तपत्राः शुभा दर्भा अक्षताश्चैव संयुताः ।


  1. ङ. स्तदनन्तरम् ।
  2. ङ. द्दध्नास्रप ।