पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११२२
[नान्दीश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

[१]स्वाहा० न० रो ना० म० न० रो ना० घो० ऊर्जस्वतीः स्वाहया व० मे पितॄन्नान्दीमुखान् । उत्तिष्ठत पितरो नान्दीमुखाः प्रेत० परेत पितरो नान्दीमुखाः सो० अथापितॄन्नान्दीमुखान्त्सु० यन्तु पितरो नान्दीमुखा मनसा० मनोन्वा० स्तोमेन पितॄणां नान्दीमुखानां च मन्मभिः पुनर्नः पितरो नान्दीमुखा मनो द० । ) पात्रोत्सर्गान्तं समानम्[२] । निरग्निकस्यात्र पिण्डदानं कुलधर्मानुसारेण कृताकृतम् । साग्निकस्य तु नियतमेव ।

 ततः शिवा आपः सन्त्वित्यादि[३], अस्मिञ्श्राद्धे दत्तैरन्नोदकादिभिर्नान्दीमुखाः पितरः प्रीयन्तामिति भवन्तो ब्रुवन्त्वित्यक्षय्यं दत्त्वा प्रीताः सन्त्विति तैरुक्ते सर्वेभ्यो विप्रेभ्यो द्राक्षामलकमूलय[४]वान्निष्क्रयं वा दक्षिणाः पान्त्विति दक्षिणां दद्यात्ताम्बूलं च[५]

 ततो दातारो नोऽभिवर्धन्तामिति विप्रान्प्रार्थयेत् । दातारो वोऽभिवर्धन्तामिति विप्राः प्रतिब्रूयुः ।

 ततो नान्दीमुखाः पितरः प्रीयन्तामिति भवन्तो ब्रुवन्त्विति कर्ता वदेत् । प्रीयन्तां नान्दीमुखाः पितर इति विप्राः । मद्गृहे सततं शोभनमस्त्विति भवन्तो ब्रुवन्त्विति कर्ता वदेत् । त्वद्गृहे सततं शोभनमस्त्विति विप्राः प्रतिब्रूयुः । अत्र सर्वान्पिण्डान् 'त्वमू षु वाजिनम्' इति मन्त्रेणोद्धृत्याप्सु क्षिपति ब्राह्मणं वा भोजयतीत्यादिप्रतिपत्त्य[६]नन्तरं तु दर्शश्राद्धवत् । नात्र पिण्डप्राशनं पत्न्याः । ततो बर्हिरग्नौ प्रहरति[७] ये समानाः समनसः पितरो नान्दीमुखा यम० पिण्डस्थाने जलमासिच्य 'वाजे वाजे' इत्यस्य स्थाने 'त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् । अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहाऽऽहवेम' इति मन्त्रमुक्त्वा पितॄन्देवांश्च विसर्जयेत् । ततः कूर्चद्वयं विस्रस्य--'आ मा वाजस्य प्रस० गन्तां पितरा नान्दीमुखा मातरा नान्दीमुखाश्चाऽऽमा सो० स्वादुष सदः पितरो नान्दीमुखा वयोधाः० ब्राह्मणासः पितरो नान्दीमुखाः सोम्यासः शिवे०' इत्यूहेन मन्त्रान्वदेत् । ततो विप्राः 'इहैव स्तं०' 'आयुः प्रजां० प्रीतास्तुभ्यं पितामहा नान्दीमुखाः' इत्याशिषो दद्युः ।

 ततो यजमानः--

"माता पितामही चैव तथैव प्रपितामही ।
पिता पितामहश्चैव तथैव प्रपितामहः ॥


  1. क. पुस्तकेऽत्र स्वधाशब्दो विद्यते ।
  2. ङ. म् । ततः ।
  3. ङ. दि कृत्वाऽक्षय्यं सर्वेभ्यो ।
  4. ङ. यवांस्तन्नि ।
  5. ङ. च । दा ।
  6. ङ. त्त्यन्तरे तु ।
  7. ङ. ति । पि ।