पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९८२
[पिण्डपितृयज्ञप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

 ततो दशामूर्णास्तुकां वा छित्वा 'एतानि वः पितरो वासा स्यतो नोऽन्यत्पितरो मा यूढ्वम्'  इति सकृन्मन्त्रेण पिण्डेषु क्षिपति पूर्वे वयसि । छित्त्वेतिवचनाद्गलितयोर्न ग्रहणम् । पञ्चाशद्वर्षात्पूर्वं पूर्वं वयः । तत ऊर्ध्वमुत्तरं वयः । तत्रोत्तरं चेद्वयस्तदा स्वस्य दक्षिणप्रकोष्ठस्थं हृदयस्थं वा लोम च्छित्त्वा न्यस्यति । न दशा नोर्णास्तुका । आश्वलायनेन स्वं लोमेतिस्वशब्दग्रहणात्स्वकर्तृके पिण्डदान एव लोमदानं नाशक्तिवशेन प्रतिनिधिकर्तृके । तत्र तु दशोर्णास्तु[१]कैव वा देयेत्ति केचिद्व्याख्यातारः ।

 ततः 'नमो वः पितरो रसाय पि० शुष्माय पित० जीवाय पि० स्वधायै पि० मन्यवे पि० घोराय पि०' इति सानुषङ्गैः षड्भिर्नमस्कारैः प्रत्येकं सकृद्वोपतिष्ठते । सप्तभिरिति वैजयन्तीकृत् । अस्मिन्पक्षे ([२] 'नमो वः पितरो रसाय० शुष्माय० जीवाय० स्वधायै० मन्यवे० घोराय० ६) नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो न भूयासम्' [३]त्येवं सप्त मन्त्रा दृष्टव्याः । यथापाठपठित एक एव मन्त्र इति केचित् ।

 तत उदकुम्भस्थम[४]र्धमुदकं सर्वं पात्रान्तरे गृहीत्वा तेनैव वा 'ऊर्जस्वतीः स्वधया वन्दमाना० पितॄन्' इति त्रीनुदपातान्निनयति । चतुर्थे पिण्डे तूष्णीं पूर्ववदिति केचित् । 'उत्तिष्ठत पितरः प्रेतपूर्वे यमस्य पन्थामनुयाता पुराणम् । धत्तादस्मासु द्रविणं यच्च भद्रं ग्र णो ब्रूताद्भागधां देवतासु' इति पितृणामुत्थानं भावयञ्जपति । 'परेत पितरः सो० मदन्ति' इति प्रवाहणं भावयञ्जपति । प्रवाहणं समीचीनैर्यानैः पितॄणां पितृलोकं प्रति नयनम् । 'यन्तु पितरो मनसा जवेन' इति पितृलोकप्रापणं भावयञ्जपति । 'मनोऽन्वाहुवामहे० महि' इति तिसृभिर्मनस्वतीभिः स्वलोकस्थान्पितॄनुपतिष्ठते । 'अक्षन्नमी० हरी । प्रजापते न० रयीणाम्' इति पङ्क्तिप्राजापत्या[५]भ्यां प्रत्येति । पितॄन्प्रापयित्वा(य्य) तस्माद्देशात्प्रत्यागमनं भावयञ्जपतीत्यर्थः । पङ्क्तित्वेन ज्ञानं कर्माङ्गम् । ज्ञानाभाव औपासनाग्नौ यजुष्टो यज्ञभ्रेषप्रायश्चित्तार्थमाज्यं संस्कृत्य भुव इत्याज्याहुतिं कर्मसमाप्त्यन्ते जुहुयात्[६] । ततोऽतिप्रणीताग्नेः पश्चाद्गत्वा 'यदन्तरिक्षं० देनसः प्रमुञ्चतु


  1. च. स्तुकयोरन्यतरदेव देयमिति ।
  2. धनुश्चिह्नान्तर्गतं च. पुस्तके नास्ति ।
  3. च. इत्यनुषङ्गरहितो मन्त्रः सप्तमो द्रष्टव्यः । य ।
  4. च. मवशिष्टमु ।
  5. क. ख. ङ. त्याभ्यामतिप्रणीताग्नेः पश्चादुपस्थानार्थं गच्छति । पङ्क्ति ।
  6. क. ख. ङ. त् । य ।