पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९१०
[बालपितृधर्माः]
भट्टगोपीनाथदीक्षितविरचिता--

स्पर्शनिमित्तस्नानविधेस्तत्तन्निमित्ताचमनविधेश्च साहचर्यदर्शनात् । अन्यत्रेत्यादिना पितृकर्मणि दाहादावनुपनीतस्यापि मन्त्रोच्चारणं भवतीति ज्ञाप्यते । तदपि कृतचूडस्य त्रिवर्षस्य च ज्ञेयम् ।

"अनुपेतोऽपि कुर्वीत मन्त्रवत्पैतृमेधिकम् ।
यद्यसौ कृतचूडः स्याद्यदि स्याच्च त्रिवत्सरः" इतिसुमन्तूक्तेः ।

 एतच्चौरसविषयम् ।

"पित्रोरनुपनीतोऽपि विदध्यादौरसः सुतः ।
और्ध्वदेहिकमन्ये तु संस्कृताः श्राद्धकारकाः" इति स्कान्दात् ॥
"नाभिव्याहारयेद्ब्रह्म यावन्मौञ्जी न बध्यते ।
मन्त्राननुपनीतोऽपि पठेदेवैक औरसः" इति सुमन्तूक्तेश्च ।

 कृतशौचमपि नाग्निहोत्रादिषु नियुञ्ज्यात् ।

तदाह गौतमः--"न त्वेनमग्निहवनबलिहरणयोर्नियुञ्ज्यात्" इति । तस्य मन्त्रहीनत्वादित्यभिप्रायः ।

 न च मन्त्रान्ग्राहयित्वा विनियोज्य इति शङ्कनीयम् । 'न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनात्' इति गौतमेन 'नाभिव्याहारयेद्ब्रह्म स्व[१]धानिनयनादृते'  इति सुमन्तुना च मन्त्रोच्चारणस्य निषेधाद्विशेषवचनाभावाच्च ।

 उपनयनकर्मण आरम्भात्प्रागेव कुमारसंबन्धिकर्मोपयुक्तमन्त्रान्कुमारं पाठयेत् । इति(अन्यथा) कर्मकाले मन्त्राध्ययनासंभवेन तत्साध्यस्य कर्मणोऽप्यसंभवापत्तेः । न चाऽऽचार्येण तदा वाचनीय इति वाच्यम् । तादृशविधेरेवाभावात् । तदैव वाचयीत वा । इत्यनुपनीतधर्माः ।

अथ बालपितृधर्माः ।

विष्णुधर्मोत्तरे--

"अपथ्यं न च बालानां तथा भार्गव पश्यताम् ।

 पश्यद्भिः पित्रादिभिरपथ्यं निवारणीयमित्यर्थः ।

बालकाश्चानुनेयाः स्युर्धर्मकामैः सदा नरैः ॥
तेषां भोज्यप्रदानेन गोदानफलमाप्नुयात् ॥
तेषां क्रीडनकं दत्त्वा मोदते नन्दते दिवि ।
तस्मात्सर्वप्रयत्नेन बालानग्रे तु भोजयेत् ॥
अभुक्तवत्सु बालेषु न चाश्नीयात्कदाचन" इति ॥

धर्मसूत्रेऽपि--"अतिथीनेवाग्रे भोजयेत्कुमारान्रोगसंयुक्तान्स्त्रीश्चान्तर्वत्नीः" इति ।


  1. पदद्वयमधिकं सुमन्तुवचने तदभावात् । तत्स्थाने यावन्मौञ्जी न बध्यत इति वा पाठ्यम् ।