पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४०
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
(गोत्रप्रवरनिर्णयः, विश्वामित्राः(५))
 

हालेयाः कौद्रेयाः शै[१]द्रेया वामरथ्या गोपवनाः । इत्यत्रेः पुत्रिकापुत्राः । तेषां त्रयः । आत्रेयवामरथ्यपौत्रिकेति । अत्रीणां सर्वेषामविवाहः सगोत्रत्वात्सप्रवरत्वाच्च ।

इत्यत्रयः ।

अथ विश्वामित्राः ।(५)

 ते दश, कुशिका लोहिता रोक्षकाः कामकायना अजाः कता धनंजया अघमर्षणाः पूरणा इन्द्रकौशिकाश्चेति ।

 कुशिकाः पार्णजङ्घा वारक्या औदलयो माणयो बृहदग्नय आल[२]षय आद्य[३]हय आपद्यष्याः कामन्तका बद्धकथाश्चिकिताः कामकायनाः शालङ्कायनाः कास्यायना लौ[४]का गौराः सौगन्तव्या यमदूता आनाभन्नास्तारकायणाश्चौवला जाबालयो याज्ञवल्क्या वितण्डा नुवलयः सौशृतय औपगहनय उदपरयो भ्राष्टग्याः श्यामेयाश्चैत्रेयास्तालोचतरा मयूराः[५] सांम[६]त्याश्चित्रतवयाः साततायना मनवस्तन्तवः सान्तवः पक्षा नालशब्दा वाभ्रव्याः कालापा उत्सरथो देवराता औलकय उलूका वा[७]भ्रवाः शाला विशालाः कालवचाः सैन्धवायनाः सौरधयः कारीषयः संसृत्या औलोप्याः पार्योदरयः क्षरयः पडल[८]या गालवा वैकृतयो वैतण्डा ब[९]लशङ्कवः श्यामायनाः काला वालखिल्या या[१०]जयः सौ[११]मेया आश्वलायना आवाहा उलूखला जैमिनयः सांकृतय औधेयाः साक्षयो ववा ईर्मवा वारकयः शालावताः ।

इति कुशिकाः ।

 तेषां त्रयः । वैश्वामित्रदेवरातौदलेति ।

 लोहिताः कुटुकयाश्चाक्रवर्णायनास्तन्तायना बाह्यकयोऽष्टकाः ।

 इति लोहिताः । रोहिता इति केचित् । अष्टका वा । तेषां द्वौ वैश्वामित्राष्टकेति । त्रयो वा । वैश्वामित्राष्टकलौहितेति । अन्त्ययोर्व्यत्ययो वा । वैश्वामित्रमाधुच्छन्दसाष्टकेति वा । रौक्षकाः स्वोद्वहला रेवणाः । इति रौक्षकाः । रेवणा वा ।

 तेषां त्रयः । वैश्वामित्ररौक्षरैव[१२]णेति । वैश्वामित्रगाथिन[१३]रवणेति वा ।



  1. ड. शेश्रियाः ।
  2. क. लपय ।
  3. ग. ह्वयोऽपष्यण्याः का ।
  4. ड. लोकाः ।
  5. ङ. राः सोम ।
  6. ग. मत्स्याश्चि ।
  7. ग. ड. बाभ्रवाः ।
  8. ड. लयो गा ।
  9. ख. ग. ड. वलश ।
  10. ड. पाजयः ।
  11. ड. मेषा आ ।
  12. ख. वमेति । ड. वमेति ।
  13. ड. नरेव ।