पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
[पुण्याहवाचनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

अहोरात्रे शिवे स्याताम् ६४ निकामे निकामे नः पर्जन्यो वर्षतु ५५ फलिन्यो न ओषधयः पच्यन्ताम् ६६ योगक्षेमो नः कल्पताम् ६७ आदित्यपुरोगाः सर्वे ग्रहाः प्रीयन्ताम् ६८ भगवान्नारायणः प्रीयताम् ६९ भगवान्पर्जन्यः प्रीयताम् ७० भगवान्स्वामी महासेनः प्रीयताम् ७१ इत्येकसप्ततिवाक्यानि पठेत् ।

 एतानि वाक्यानि पठन्प्रतिवाक्यं पात्रे जलं पातयेत् । तत्रारिष्टनिरसनमस्तु यत्पापं तत्प्रतिहतमस्त्विति द्वाभ्यां वाक्याभ्यां हता ब्रह्मद्विष इत्यादिभिः सप्तभिर्वाक्यैश्च पात्राद्बहिरुत्तरतो जलं पातनीयमिति संप्रदायः । विप्रा अस्तु संपद्यन्तां प्रीयन्तां प्रीयेतां प्रीयतां हता यान्तु शाम्यन्तु वर्धन्तां सन्तु स्यातां वर्षतु पच्यन्तां कल्पतामिति कर्तृवाक्यानुरोधेन प्रतिवचनानि दद्युः ।

 ततः कर्ता--पुण्याहकालान्वाचयिष्य इति वदेत् । वाच्यतामिति विप्राः । ततः कर्ता-- उद्गातेव शकुने० पुण्यमावद । याज्यया यजति प्रत्तिर्वै याज्या पुण्यैव लक्ष्मीः पुण्यामेव तल्लक्ष्मीं संभावयति पुण्यां लक्ष्मीं संस्कुरुते । यत्पुण्यं नक्षत्रं० तावति कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते । तानि वा एतानि यमनक्षत्राणि । यान्येव देवनक्ष० कुरुते ।

 मह्यं सकुटुम्बाय महाजनान्नमस्कुर्वाणायाऽऽशीर्वचनमपेक्षमाणायामुककर्मणः पुण्याहं भवन्तो ब्रुवन्त्विति त्रिर्वदेत् । ॐ पुण्याहमिति त्रिर्विप्राः । स्वस्तये वायु० भवन्तु नः । आदित्य उदयनीयः पथ्ययैवेतः स्वस्त्या प्रयन्ति पथ्यां स्वस्तिमभ्युद्यन्ति स्वस्त्येवेतः प्रयन्ति स्वस्त्युद्यन्ति स्वस्त्युद्यन्ति । स्वस्ति न इन्द्रो वृद्धश्र० दधातु । अष्टौ देवा वसवः स्वस्ति ।

 मह्यं सकुटुम्बाय महाजनान्नमस्कुर्वाणायाऽऽशीर्वचनमपेक्षमाणायामुककर्मणः स्वस्ति भवन्तो ब्रुवन्तु । इति त्रिः कर्ता वदेत् । ॐ स्वस्तीति त्रिर्विप्राः । ऋध्याम स्तोमं० काममप्राः । सर्वामृद्धिमध्नुयामिति० य एवं वेद । ऋध्यास्म हव्यै० सवीराः । त्रीणि त्रीणि वै० प्रतितिष्ठति ।

 मह्यं सकुटुम्बाय महाजनान्नमस्कुर्वाणायाऽऽशीर्वचनमपेक्षमाणायामुककर्मण ऋद्धिं भवन्तो ब्रुवन्त्विति त्रिः कर्ता वदेत् । ॐ ऋध्यतामिति त्रिर्विप्राः । श्रिये जातः श्रिय आ० मितद्रौ । श्रिय एवैनं० पशुभिर्य एवं वेद । यस्मिन्ब्रह्माऽभ्यजयत्सर्वमेतत् । अमुं च० त्दृणीयमानम् । अहे बुध्निय मन्त्रं मे गोपाय । यमृष० मृतासताम् ।