पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५८
[ब्रह्मचारिव्रतलोपप्रायश्चित्तम्]
भट्टगोपीनाथदीक्षितविरचिता--
(अनृतवदनशौचाकरणादिषु प्रायश्चित्तम्)
 

सूतकान्नं नवश्राद्धं मासिकान्नं तथैव च ।
ब्रह्मचारी तु योऽश्नीयात्त्रिरात्रेणैव शुध्यति" इति ॥

 बृहद्यमस्तु--

"मासिकादिषु योऽश्नीयादसमाप्तव्रतो द्विजः ।
त्रिरात्रमुपवासोऽत्र प्रायश्चित्तं विधीयते ॥
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति" इति ।

 एतदज्ञानविषयम् ।

 ज्ञानपू[१]र्वके तु स एवाऽऽह--

"व्रती कामाद्यदा भुङ्क्ते श्राद्धे सूतक एव वा ।
प्राजापत्यं चरेत्कृच्छ्रं व्रतशेषं समापयेत्" इति ॥

 अनृतवदनप्रायश्चित्तमाह गर्गः--

"अनृतं यदि वै ब्रूयाद्द्विजो मोहादनापदि ।
त्रिरात्रमेकरात्रं वा ब्रह्मचर्यव्रतं चरेत्" इति ॥

 शौचाकरणप्रायश्चित्तमापस्तम्ब आह--

"मूत्रोच्चारं द्विजः कृत्वा ह्यकृत्वा शौचमात्मनः ।
मोहाद्भुक्त्वा त्रिरात्रं तु यवान्पीत्वा विशुध्यति ॥
मूत्रं कृत्वा द्विजो मार्गे स्मृतिभ्रंशाज्जलं पिबेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति" इति ॥

 मूत्रपदं पुरीषादेरुपलक्षणम् ।

 विण्मूत्रोत्सर्गकाले यदि कर्णे यज्ञोपवीतं प्रमादान्न धृतं तदा भरद्वाज आह--

"उपवीतमधृत्वा यो मलमूत्रे समुत्सृजेत् ।
उपवीतं तदुत्सृज्य पश्चादन्यन्नवं तदा" इति ॥

 अधृत्वेत्यत्र कर्ण इति शेषः ।

"पवित्रं दक्षिणे कर्णे कृत्वा विण्मूत्रमृत्सृजेत्"

 इति स्मृत्यन्तरोक्तेः । तदेत्यनन्तरं धारयेदिति शेषः ।

 स्मृतिसारे--

"कृत्वा यज्ञोपवीतं तु पृष्ठतः कण्ठलम्बितम् ।
विण्मूत्रं तु गृही कुर्याद्यद्वा कर्णे समाहितः" इति ॥

 एतच्च कर्णे निधानमेकवस्त्रविषयम्, यद्येकवस्त्रो यज्ञोपवीतं कर्णे कृत्वा मूत्रपुरीषोत्सर्गं कुर्यादितिशङ्खोक्तेरिति माधवः ।


  1. घ. पूर्वे तु ।