पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७८
[पुनरुपनयनम्]
भट्टगोपीनाथदीक्षितविरचिता--
( गृञ्जनपदार्थविचारः )
 

 ([१]माधवीये श्राद्धप्रकरणे तु--

 "श्वेतकन्दः पलाण्डुविशेषो गृञ्जनम् ।

'लशुनो दीर्घपत्रश्च पिष्टगन्धो महौषधः ॥
फरण्यश्च पलाण्डुश्च लतार्कश्च परारिका ।
गृञ्जनो यवनेष्टश्च पलाण्डोर्दश जातयः' ।

 इति सुश्रुतेनोक्तत्वात्" इत्युक्तम् ।

 मूलविशेषो वा गाजरापरपर्याय इत्यपि माधवेनोक्तम् ।

"गन्धाकृतिरसैस्तुत्यः सूक्ष्मनालः पलाण्डुना ।
सूक्ष्मनालाग्रपत्रत्वाद्भिद्यतेऽसौ पलाण्डुतः" ।

 इति वाग्भट्टटीकायां हेमाद्रौ बाष्पचन्द्रवचनमेव विनिगमकं त्विह परिभावनीयम् । परं तु गाजरापरपर्यायता वक्ष्यमाणेनैव दूषिता द्रष्टव्या । हेमाद्रावप्युत्तरत्र पलाण्डुविशेष एवेत्युक्तम् ।

 राजनिघण्टौ--

"रसेभो हि महाकन्दो गृञ्जनो दीर्घपत्रकः ।
पृथुपत्रः स्थूलकन्दो यवनेष्टो बलो हितः ॥

गृञ्जनस्य मधुरं कटुकन्दं नालमप्युपदिशन्ति कषायम् ।
पत्रतश्च यमुशन्ति च तिक्तं सूरयो लवणमस्थि वदन्ति ॥

गाजरं पिण्डमूलं च पीतकन्दः समूलकम् ।
स्वादुमूलं सुपीतं च नागरं पीतमूलकम् ॥
गाजरं मधुरं रुच्यं किंचित्कटु कफापहम् ।
आध्मानकृमिशूलघ्नं दाहपित्तविनाशनम्" इति ॥

वैद्यके--

"गृञ्जनं शिखिमूलं च यवनेष्टश्च वर्तुलम् ।
ग्रन्थिमूलं शिखाकन्दं कन्दं डिण्डीरमोदकम् ॥
गृञ्जनं कटु उष्णं च कफवातरुजापहम् ।
रुच्यं च दीपनं हृद्यं दुर्गन्धि गुल्मनाशनम्" इति ॥ )
"विषदग्धेन शल्येन यो मृगः परिहन्यते ।
अभक्ष्यं तस्य तन्मांसं तद्धि गृञ्जनमिष्यते" इत्यपरार्कः ।

 यत्तु हेमाद्रिः--गाजराख्यं मूलं गृञ्जनमित्याह, यच्च माधवः-- मूलविशेषो गाजरापरपर्यायो गृञ्जनमित्याह, तदुभयमपि न ।


  1. धनुश्चिह्नान्तर्गतं क. ख. पुस्तकयोर्नास्ति ।