पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीश्रुतमकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप.१. तमसो भूतादिर्भूतादेराकाशमाकाशाद्वायुः तत्प्रेरकत्वञ्च भगवता मनुना स्पष्टमुक्तम् , आसीदिदं तमोभूत' मित्यारभ्य, 'प्रादुरासीत् तमोनुदः । सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः' इति । एतदुक्तं भवति-समस्तचिदचिद्विलक्षणस्वरूपात् तमश्शब्दवाच्यातिसूक्ष्मप्रधानशरीरकात् परब्रह्मणः कार्योत्पादनाय कश्चित् तमस्तत्त्वांशः तत्संकल्पाद्विभक्तोऽभूदिति । तमसो भूतादिरिति । भूतादिः आकाशादिभूतानामादिभूतः तामसाहकारः । तस्माद्विभक्त्तात् तमसोऽक्षराव्यक्तमहदवस्थाद्वारेण भूतादिरभूदित्यर्थः । 'भूतादिर्महति लीयते महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते' इति प्रळयक्रमस्य वक्ष्यमाणत्वात् तमसो भूतादिकारणत्वं तत्त्वान्तरव्यवधानेनेत्यवगम्यते । भृतादिशब्दः सात्त्विकाहङ्कारराजसाहङ्कारयोरपि प्रदर्शनार्थः । 'वैकारिकस्तैजसश्च भूतादिश्चैव तामसः । त्रिविधोऽयमहंकारो महत्तत्त्वादजायत इति भगवत्पराशरस्मरणात् । भृतादेराकाशमिति । शब्दतन्मात्रावस्थापूर्वकमाकाशमुत्पन्नमित्यर्थः । 'आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते । इति अस्यामेवोपनिषदि पञ्चभूतप्रळयदशायां तन्मात्रलयप्रतिपादनेन उत्पत्तावपि तन्मात्रोत्पत्तेरर्थसिद्धत्वात् । · भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः । ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ' इति भगवत्पराशरवचनेन शब्दतन्मात्रादाकाशोत्पत्तेः स्पष्टतरमवगतत्वाच्च । आकाशाद्वायुरिति । अत्रापि स्पर्शतम्मात्रपूर्वकं वायुरुत्पन्न इत्यर्थः । 'आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह । बलवानभवद्वायुस्तस्य स्पर्शो - तमसः चेतनेन देवेनैक्यायोगात् देवापृथक्सिद्धेन अचेतनद्रव्येण अविभक्ततमोनाम्ना सहैक्यमेव विवक्षितमिति सृष्ट्यारम्भकाले इहोक्तो विभागोऽपि तादृशाचेतनद्रव्यादेव विवक्षितः । ततोऽस्य विभागो नाम कार्यानुरूप्यापत्तिः कार्यापेक्षितसामग्रोसंपन्नत्वम् । सा च सामग्री भगवत्सकल्परूपप्रेरणादिः । आसीदिदं तमोभूतमिति । एतन्मनुवचनानामर्थः श्रुतप्रकाशिकायां (जिज्ञासा-) विशदमनुसंधेयः । अनेन प्रलयकाले तमस्त्वावस्थासद्भावः स्पष्टमवगम्यत इति न तस्य जनिवर्णनं युक्तमित्यपि दर्शितम् । श्रुत्यन्तरञ्च , 'नासदासीनो सदासीत् तदानीं तम आसीत् । तमसा गृढमग्रे प्रकेतम्' इति ।