पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२७
विवेकचूडामाणः।


  स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः।
 वर्णाश्रमादिनियमा बहुधामयाः स्युः
  पूजावमानबहुमानमुखा विशेषाः ॥ ९३ ॥
बुद्धींद्रियाणि श्रवण त्वगक्षि घ्राण च जिह्वा विपयावबोधनात् ।
वाक्पाणिपाद गुदमप्युपस्थः कर्मेंद्रियाणि प्रवणेन कर्मसु ॥ ९४ ॥
निगद्यतेऽन्तःकरण मनोधीरहकृतिश्चित्तमिति स्ववृत्तिभिः ।
अत्राभिमानादहमित्यहकति. स्वार्थानुसधानगुणेन चित्तम् ॥ १६ ॥
 प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः ।
 स्वयमेव वृत्तिभेदाद्विकृतिर्भेदात्सुवर्णसलिलबत् ॥ ९७ ॥
वागादि पच श्रवणादि पच प्राणादि पचानमुखानि पच ।
बुद्धयाद्यविद्यापि च कामकर्मणी पुर्यष्टक सूक्ष्मशरीरमाहुः ॥ ९८ ॥
इट शरीर शृणु सूक्ष्मसाजत लिंग त्वपचीकृतभृतसभवम् ।
सवासन कर्मफलानुभावक स्वाज्ञानतोऽनादिरुपाधिरात्मनः ॥ ९९ ।।
स्वमो भवत्यस्य विभक्त्यवस्था स्वामानशेषण विभाति यत्र ।
स्वप्ने तु बुद्धिः स्वयमेव जाग्रत्कालीननानाविधवासनाभिः ॥ १०॥
कादिभाव प्रतिपद्य राजते यत्र स्वय भाति ह्यय परात्मा ।
धीमात्रकोपाधिरशेषसाक्षी न लिप्यते तत्कृतकर्मलेशैः ।
यस्मादसगस्तत एव कर्मभिर्न लिप्यते किंचिदुपाधिना कृतैः ॥१०१॥
 सर्वव्यापृतिकरण लिंगमिद स्यान्चिदात्मनः पुसः ।
 वास्यादिकमिव तक्ष्णरंतनैवात्मा भवत्यसगोऽयम् ॥ १०२ ॥
अधत्वमदत्वपटुत्वधर्मा. सौगुण्यवैगुण्यवशाद्धि चक्षुषः ।
वाधिर्यमूकत्वमुखास्तथैव श्रोत्रादिधर्मा न तु वेतुरात्मनः ॥ १०३ ।।
उच्छ्वासनि श्वासबिजभणात्प्रस्यन्दनायुत्क्रमणादिकाः क्रियाः ।।
प्राणादिकर्माणि वदन्ति तज्ञाः प्राणस्य धर्मावशनापिपासे || १०४||
 अतःकरपामतेषु चक्षरादिषु वमणि ।