पृष्ठम्:श्रीशङ्कराचार्यप्रकरणग्रन्थसंग्रहः.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
मोहमुद्गरः।

कालः क्रीडति गच्छत्यायुस्तदपि न मुंचत्याशावायुः ॥ १२ ॥
का ते काताधनगतचिंता वातुल किं तव नास्ति नियंता ।
त्रिजगति सज्जनसगतिरेका भवति भवार्णवतरणे नौका । ॥१३॥
जटिली मुंडी लुचितकेशः काषायांवरबहुकृतवेषः ।
पश्यन्नपि च न पश्यति मूढो ह्युदरनिमित्तं बहुकृतवेषः ॥ १४ ॥
अगं गलित पलित मुड दशनविहीनं जात तुडम् ।
वृद्धो याति गृहीत्वा दड तदपि न मुचत्याशापिंडम् ॥ १५ ॥
अग्रे वह्निः पृष्ठे भानू रात्रौ चुबुकसमर्पितजानुः ।
करतलभिक्षातरुतलवासस्तदपि न मुचत्याशापाशः ॥ १६ ॥
कुरुते गगासागरगमन व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन मुक्तिं न भजति जन्मशतेन ॥ १७ ॥
सुरमदिरतरुमूलनिवासः शय्या भूतलमजिनं वासः ।
सर्वपरिग्रहभोगत्यागः कस्य सुख न करोति विरागः ॥ १८ ॥
योगरतो वा भोगरतो वा सगरतो वा संगविहीन ।
यस्य ब्रह्मणि रमते चित्तं नदति नदति नदत्येव ॥ १९ ॥
भगवद्गीता किंचिदधीता गगाजललवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमेन न चर्चा ॥ २० ॥
पुनरपि जनन पुनरपि मरण पुनरपि जननीजठरे शयनम् ।
इह ससारे बहुदुस्तारे कृपयापारे पाहि मुरारे ॥ २१ ॥
रथ्याकर्पटविरचितकंथः पुण्यापुण्यविवर्जितपथः ।
योगी योगनियोजितचित्तो रमने बालोन्मत्तवदेव ॥ २२॥
कस्त्व कोऽह कुत आयातः का मे जननी को मे तातः।
इति परिभावय सर्वमसार विश्व त्यक्त्वा स्वप्नविचारम् ॥ २३ ॥
यि मयि चान्यत्रैको विष्णुर्व्यर्थ कुप्यसि मय्यसहिष्णुः ।
सर्वस्मिन्नपि पश्यात्मान सर्वत्रोत्सृज भेदाज्ञानम् ॥ २४ ॥