सामग्री पर जाएँ

पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

236 'गच्छध्वं मुनयो यूयं शनै: श्रीवेङ्कटाचलम् ।। ८ ।। तत्र गत्वा गिरिं पुण्यं कृत्वा चापि प्रदक्षिणम् । स्नात्वा पर्यन्ततीर्थेषु नत्वा पर्यन्तगान्सुरान् ।। ९ ।। आरुह्य रत्नसार्नु तं शुककोकिलमञ्जुलम् । स्वामिपुष्करिणीं पद्मवनवातेन रञ्जिताम् ।। १० ।। प्राप्य स्नात्वा च तत्तीर्थे प्रदक्षिणविधानतः । परिसृत्य िवमानं च दर्शनात्पापनाशनम् ॥ ११ ॥ हृदयानन्दजननं पुलकोद्धमकारकम् । प्रावश्य भूवराह च नत्वा श्रावङ्कटाधपम् ।। १२ ।। श्रीभूमिभ्यां मुदा युक्त शङ्खचक्रवरायुधे । दधानं पुण्डरीकाक्षं स्मयमानमुखाम्बुजम् ।। १३ ।। दयामृततरङ्गाब्धिमन्दस्मितमनोहरम् । सभ्यग्दृष्टा च नत्वा च स्तुत्वा नामभिरेव च ।। १४ ।। अर्चयित्वा च कमलेर्लब्ध्वाऽभीष्टं च दुर्लभम् । कृतकृत्या निवर्तध्वमित्युक्ता मुनयस्तथा ।। १५ ।। आमन्त्र्य सूतं ते सर्वे प्रहृष्टाश्च प्रतस्थिरे । हे मुनिगण ! आप सब वेङ्कटाचल पर धीरे-धीरे जावें और वहां जाकर उस पवित्र पर्वत की प्रदक्षिणा कर पुनः प्रान्त स्थान में स्थित सब तीथों में स्नान भर उस स्थान में रहनेवाले देवताओं को प्रणाम कर, रत्नमय तटवाले शुक कोयल कूजित उस पर्वत पर चढ़ कर, पद्मवायुरंजित स्वामिपुष्करिणी में प्रदक्षिण विधि से स्नान कर, दर्शन मात्र से ही पापनाशक, हृदयानन्ददायक, तथा रोमांचकारक दिव्य विमान में प्रदक्षिणपूर्वक प्रवेश कर, वहाँ भूवराह को प्रणाम कर, श्री भूमि