पृष्ठम्:श्रीविष्णुगीता.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
श्रीविष्णुगीता।


धौ धारणरूपा या शक्तिरस्ति दिवौकसः ।
तयैव स्वस्वकक्षायामिमे सर्वे स्थिताः सदा ॥ ५५ ॥
ग्रहनक्षत्रप्रमुखा लोका ब्रह्माण्डकानि च ।
तयैव पितरो यूयमृषयश्च तथाऽसुराः ॥ ५६ ॥
रक्षन्तः पदमर्यादां स्वीयां लोकानवन्त्यलम् ।।
यदा स्वधर्माच्च्यवथ विप्लवो जायते तदा ॥ ५७ ॥
अत्यन्तं येन लोकेषु नित्यं सीदन्ति प्राणिनः ।
अनन्तकोटिब्रह्माण्डयुक्तसृष्टिप्रवाहकः ॥ ५८ ॥
मतिस्थतः केवलं धर्ममेवैकमवलम्ब्य हि ।
वर्त्तते धर्म एवातो विश्वधारक ईरितः ॥ ५९ ॥
अनन्ता ये ग्रहाः सर्वे तथोपग्रहराशयः ।
ब्रह्माण्डशब्दनिर्वाच्यास्तथैवामरपुङ्गवाः ॥ ६० ॥
नानावैचित्र्यसंयुक्ता उद्भिजस्वेदजाण्डजाः।
जरायुजा इमे नूनं भूतसङ्काः समीरिताः ॥ ६१ ॥


मेरी धर्मकी धारिकाशक्तिद्वारा ही सब ब्रह्माण्ड और सब ग्रह नक्षत्र आदि लोकसमूह अपनी अपनी कक्षामें सदा स्थित रहते हैं और उसीके द्वारा ऋषि, पितृ, आपलोग और असुरगण भी अपनी अपनी पदमर्यादाकी रक्षा करते हुए संसारकी रक्षामें भलीभांति प्रवृत्त रहते हैं । आपलोग जब स्वधर्मसे च्यत होते सोनभी जगत्में विप्लव उपस्थित होता है ॥ ५५-५७॥ जिससे लोकों में प्राणिमात्र नित्य अत्यन्त क्लेश पाते हैं, मुझमें स्थित अनन्तकोटिब्रह्माण्डयुक्त सृष्टिप्रवाह एकमात्र धर्मको अवलम्बन करके ही स्थित है इसी कारण धम्म विश्वधारक कहागया है ॥ ५८-५४॥ हे देवश्रेष्ठगण! अनन्त ग्रहउपग्रहमय ब्रह्माण्ड और अनन्त विचित्रशापूर्ण उद्भिज स्वेदज अण्डज और जरायुजरूपी चतुर्विध भूतसंध,