पृष्ठम्:श्रीविष्णुगीता.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
श्रीविष्णुगीता।


महाविष्णुस्तदा भूत्वा सगुणं धारये वपुः।
शक्तिर्मम महामाया द्विधा कृत्वाऽऽत्मनो वपुः ॥८॥
विद्यारूपेण सततं सेवायां रमते मम ।
करोति ज्ञानिनो जीवान्मां प्रत्यग्रेसराँश्च सा ॥ ९ ॥
तथाऽविद्यास्वरूपेण सैव जीवानहर्निशम् ।
अज्ञानबन्धने बद्ध्वा तेषां बन्धनकारणम् ।। १० ॥
सृष्टिस्थित्योश्च जगतः कारणं भवति ध्रुवम् ।
वस्तुतोऽहं निजानन्दप्रकाशाय हि केवलम् ॥१२॥
धरामि द्वैतरूपं तज्जानीत विबुधर्षभाः ।।
ममानन्दस्य तस्याऽस्ति महामायैव कारणम् ॥ १२ ॥
मच्छक्तिरूपां. यां प्राहुर्मूलप्रकृतिरित्यपि ।
विदन्ति प्रकृति तां मे त्रिगुणां तत्त्वदर्शिनः ॥ १३ ।।
नाना तत्त्वविभक्तां तां केचन ज्ञानिनो विदुः ।
तामेव प्रकृतिं केचिच्चतुर्विंशतिधा जगुः ॥ १४ ॥


मेंसे दो रूप प्रकट करके वे विद्यारूपसे सदा मेरी सेवामें रत रहती हैं और वे ज्ञानी जीवोंको मेरी ओर अग्रसर करती रहतीsवेही पुनः अविद्यारूपसे जीवोंको अज्ञानबन्धनमें अहर्निश फंसाकर उनके बन्धन तथा जगत्को सृष्टि स्थितिका निश्चित कारण बनती हैं। हे श्रेष्ठ देवगण ! वास्तवमें केवल अपने आनन्द के प्रकाशके लिये ही मै द्वैतरूपको धारण करता है, इस बातको जानो। मेरे उस आनन्दका कारण महामाया है॥१०-१२ ॥ जिसको मेरी शक्तिरूपिणी और मूलप्रकृति भी कहते है । उस मेरी प्रकृतिको त्रिगुणमय करके तत्त्वदर्शिगण जानते हैं ॥१३॥ कोई तत्वज्ञानी उसको नानातत्वों में विभक्त जानते हैं। कोई तत्वज्ञानी उसी प्रकृतिको चतुर्विंशतिभागमें