पृष्ठम्:श्रीविष्णुगीता.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
श्रीविष्णुगीता।



सर्वेश्वर ! भवानेव स्वयं यज्ञेशरूपतः ।
मोक्षदां कर्मकाण्डीयां गतिं पासि नमोऽस्तु ते ॥ ५७ ॥
त्वं चिद्भावमयो विष्णुः सद्भावात्ममयः शिवः ।
तेजोभावमयः सूर्यो गणेशो ज्ञानितामयः ॥ ५८ ॥
शक्तिभावमयी देवी भूत्वाऽन्याऽन्याऽधिकारिणः ।
बोधयत्यात्मवोधं सगुणोपास्तौ नमोऽस्तु ते ॥ ५९ ॥
हे सर्वशक्तिमन् ! शक्त ! हे सर्वात्मन् ! कृपानिधे !।
तवैव शक्तितो नूनं भवामश्चालिता वयम् ॥ ६० ॥
तवैव सत्तया देव ! सत्तावन्तो वयं तव ।
आश्रिता अपि मूढास्त्वां विस्मरामो हि मायया ॥ ६१ ॥
त्वद्विस्मृतिमतां मोहमस्माकं हरसि प्रभो ! ।
विपच्छासनतो नूनमहो ते महती दया ॥ ६२॥
वयं शरणमापन्नाः शरणागतवत्सल ! ।
भयं नो मोहजं येन विनश्यति तथा कुरु ॥ ६३ ॥


हे सर्वेश्वर ! आप स्वयं ही यज्ञश्वररूपसे मोक्षदायिनी कर्मकाण्डीय गतिकी रक्षा करते हैं आपको प्रणाम है ॥ ५७ ॥ आप चिद्भावमय विष्णु सद्भावमय शिव, तेजोभावमय सूर्य, ज्ञानभावमय गणेश और शक्तिभावमयी देवी होकर अन्यान्य अधिकारियोंको सगुणोपासनामें आत्मज्ञानका उपदेश देते हैं, आपको प्रणाम है ॥ ५-५६॥ हे सर्वशक्तिमन् ! हे शक्त! हे सर्वात्मन् ! हे कृपानिधे! आपकी ही शक्तिसे हम सब देवतागण चालित होते है यह निश्चय है ॥ ६० ॥ आपको ही सत्तासे हे देव ! हम सत्तावान् है, आपके आश्रित होनेपर भी हम मूढ़ मायाके द्वारा आपको भूल जाते हैं ॥६१॥ हे प्रभो! आपको भूलनेवाले हमलोगोंके मोहको आप विपत्तिरूप शासनके द्वारा अवश्य हरण करते हैं, अहो! आपकी महती दया है॥ ६२॥ हे शरणागतवत्सल ! हम आपके