पृष्ठम्:श्रीविष्णुगीता.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीविष्णुगीता।



बहून्येव निमित्तानि समाश्रिय प्रवर्त्तते ।
सुरासुरेषु संग्रामो नैमित्तिक इहाऽमितः ॥ १७ ॥
पुरा यदा मुराः सर्वे भोगवृद्ध्या तपःक्षयम् ।
कुर्वन्तो बहुधा ह्यासन भीतभीताः प्रमादिनः ॥ १८ ॥
प्राप्याऽवसरमुत्कृष्टमसुरा बलशालिनः।
राज्यविस्तृतये तीव्र यतमानाः सदाऽभवन् ॥ १९ ॥
सिद्धानां देवराज्यानामंशास्तु बहवोऽभवन् ।
क्रमशोऽधिकृताः सम्यगसुरैबलशालिभिः ॥ २० ॥
नारदस्यैव देवर्षेस्तदा सदुपदेशतः।
भयदुःखे निराकृत्य चक्रुस्तीव्रं तपः सुराः ॥ २१ ॥
प्रसन्नस्तपसा तेषां तत्त्वातीतः परात्परः ।
चिन्मयस्सन महाविष्णुराविरासीत्पुरः स्वतः ॥ २२ ॥
चिन्मयोऽपि बभौ ज्योतिर्जितकोटिरविप्रभः ।


होता है ॥१६॥और बहुतसे निमित्त कारणों का आश्रय लेकर इस संसार में देवता और असुरोका असाधारण नैमित्तिक संग्राम भी प्रवृत्त होता है ॥१७॥ पूर्वकालमें जबही देवता भोगके द्वारा तपःक्षय करते हुए अनेक प्रकारसे अत्यन्त भयभीत और प्रमादी हो गये तब अपनेलिये इस उत्तम अवसरको प्राप्त होकर बलशाली असुर सदा राज्यविस्तारकेलिये तीव यत्न करने लगे ॥ १८-१६॥ और बलशाली असुरोंने देवताओंकी स्वाभाविक वासभूमि स्वर्गराज्यके बहुतसे अंश सम्यक् प्रकारसे क्रमशः अधिकारमें करलिये ॥ २० ॥ उस समय देवर्षि नारदके सदुपदेश देनेपर भय और दुःखका परित्याग करके देवताओंने तीव्र तपस्या की ॥ २१ ॥ उनकी तपस्यासे प्रसन्न होकर तत्त्वातीत परात्पर श्री महाविष्णु भगवान् स्वयं चिन्मयरूप से उनके सम्मुख आविर्भूत हुए ॥ २२॥ वे यद्यपि चिन्मय हैं