पृष्ठम्:श्रीविष्णुगीता.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

श्रीविष्णुगीता । सन्न्यस्तानां विरक्तानां गुरुरूपा च मुक्तिदा । गीतेयं ब्रह्मचारिभ्यो गृहस्थेभ्यस्तथैव च ॥ ११॥ धर्मार्थकामरूपो यस्त्रिवर्गस्तं हि यच्छति गीतामेताश्च यः प्राणी स्वाध्यायविधिना पठेत् ।। ११८ ॥ विदध्याद्विष्णुयज्ञम्वा चैतया विष्णुगीतया । सर्वव्याधिविनिर्मुक्तः स सुखी सत्वरं भवेत् ।। ११६ ।। यश्चाक्षरमयीमेतां विष्णुगीतां प्रयच्छति । सत्पात्रेभ्यः कुलीनेभ्यो विद्रद्भ्यो हि यथाविधि ।। १.१७ ॥ स्वर्गप्राप्तिस्सदा तस्य स्वहस्तामलकायते ।। एषा यस्य गृहे तिष्ठेद्विष्णुगीता सुरर्षभाः। ॥ १.१८॥ आसुरी भौतिकी तस्य कापि बाधा न जायते। यत्रासौ भक्तिभावेन भवने रक्षिता भवेत् ॥ ११९ ।। नित्यमायतनं तद्धि लक्ष्मीनैव विमुञ्चति । जानीत निश्चयं देवाः ! सत्यं सत्यं वदाम्यहम् ।। १२० ॥ आस्तिको गुरुभक्तश्च देवश्रद्धापरायणः।

और कामरूपी त्रिवर्ग प्रदान करनेवाली है, जो प्राणी इसका पाठ खाध्यायविधिसे करे और इसकेद्वारा विष्णुयज्ञका अनुष्ठान करे तो वह सब प्रकारकी व्याधियोसे मुक्त होकर शीघ्र सुखी होता है॥११३-११६॥ जो अक्षरमयी (पुस्तकरूप) इस विष्णुगीताको सत्पात्र कुलीन तथा विद्वानोंको यथाविधि दान करता है उसके लिये स्वर्गप्राप्ति सदा स्वाधीन है, हे देवश्रेष्ठो! यह विष्णुगीता जिसके घरमें रहती है कोई भी आसुरी और भौतिकी बाधा उसको नहीं होती है. जिस घरमें यह विष्णुगीता भक्तिभावसे सदा सुरक्षित रहती है उस घरको लक्ष्मी कभी नहीं छोड़ती है, हे देवगण! यह तुम निश्चय जानो, मैं यह सत्य सत्य कहता हूं ॥ ११७-१२० ॥ जो