पृष्ठम्:श्रीविष्णुगीता.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीविष्णुगीता। १३१ विश्वरूपदर्शनयोगवर्णनम् । देवा ऊचुः॥१॥ सर्वलोकाश्रयश्रेष्ठ ! परमात्मन् ! जगद्गुरो ! । ! त्वत्प्राप्तिमुख्यहेतोर्हि ज्ञानकाण्डस्य हे प्रभो ! ॥ २ ॥ रहस्यं मुक्तिदं जाता शृण्वतां नः कृतार्थता । भूयोऽपि श्रोतुमिच्छामो मधुरां ते गिरं हिताम् ॥ ३॥ कस्मिन् रूपे भवन्तं हि चिन्तयन्तो वयं विभो । शक्नुमोऽनुपलं लब्धं भवन्तं ज्ञानदायिनम् ॥ ४ ॥ अशेषं वर्णयित्वेदमस्मानाश्वासय प्रभो !। भवता साम्प्रतं नाथ ! कृपयाऽसीमया यतः ॥५॥ नानाज्ञानमयैर्वाक्यैः कृतकृत्या वयं कृताः । अतो न विरहं सोढुं शक्ष्यामः क्षणमप्युत ॥ ६॥ देवतागण बोले ॥ १ ॥ हे सर्वलोकाश्रयश्रेष्ठ ! हे प्रभो ! हे परमात्मन् ! हे जगद्गुरो ! आपकी प्राप्तिके प्रधान कारणरूप ज्ञानकाण्डका मुक्तिप्रद रहस्य सुनकर हमलोग कृतार्थ हुए । हम फिर भी आपकी मधुर और हितकरी वाणीको सुनना चाहते हैं ॥ २-३॥ हे विभो ! किस रूपमें आप ज्ञानदाताको चिन्तन करनेसेहमलोग हर समय आपको प्राप्त करनेमें समर्थ होंगे ॥ ४॥ हे प्रभो ! इस विषयको पूर्णतया वर्णन करके हमें आश्वासन दीजिये क्योंकि हे नाथ! इस समय आपने जो असीम कृपा करके अनेक ज्ञानमय उपदेशोंसे हमलोगोंको कृतकृत्य किया है इसलिये हमलोग आपके विरहको क्षणभर भी सहन नहीं कर सकेंगे ॥५-६॥