पृष्ठम्:श्रीविष्णुगीता.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

श्रीविष्णुगीता । ज्ञानयोगवर्णनम्। देवा ऊचुः॥१॥ निशम्य नितरां नाथ ! पराराध्य ! जगद्गुरो ! । रहस्यं भक्तियोगस्योपासनायास्तथाद्भुतम् ॥२॥ कृतार्थाः स्मो वयं सम्यक् करुणावरुणालय। भूयोऽपि श्रोतुमिच्छामस्त्वत्तो ज्ञानमयीं गिरम् ॥ ३ ॥ श्रूयते हि जगन्नाथ ! ज्ञानमेवास्ति कारणम् । मुक्तेरतो दयासिन्धो ! सादरं प्रार्थयामहे ॥ ४॥ गूढं ज्ञानस्वरूपं यद्रहस्यञ्चापि दुर्गमम् । वैदिकज्ञानकाण्डस्य ज्ञानाज्ञानविनिर्णयम् ॥ ५ ॥ ज्ञानिनां लक्षणञ्चैव प्रतिपाद्य प्रभोऽधुना । आत्मज्ञानोपदेशेन चित्ते शान्तिंविधत्स्व नः ॥६॥ देवतागण बोले ॥ १॥ हे पराराध्य जगद्गुरो ! हे करुणावरुणालय नाथ! भक्तियोग और उपासनाका अद्भुत रहस्य अविच्छिन्नरूपसे सुनकर हमलोग अच्छीतरह कृतकृत्य हुए। हम फिरभी ज्ञानवार्त्ताको आपसे सुनना चाहते हैं ॥२-३॥ हेजगन्नाथ ! हमने सुना है कि ज्ञानही मुक्तिका कारण है. इस कारण हे दयासिन्धो ! हम सविनय प्रार्थना करते हैं कि ज्ञानका गूढ़ स्वरूप, वेदके ज्ञानकाण्डका दुर्गम रहस्य, ज्ञान और अज्ञानका लक्षण और ज्ञानीका लक्षण भी कहकर तथा हे प्रभो। आत्मज्ञानका उपदेश देकर हमारे चित्तमें अब शान्तिप्रदान करिये ॥ ४-६ ॥