पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
28
सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
३०  यज्ञसंरक्षणम्  ....    .... २५९
३१  मिथिलाप्रस्थानम्  ....    .... २६४
३२  कुशनाभकन्योपाख्यानम्  ....    .... २६९
३३  कुशनाभकन्यापरिणयः  ....    .... २७४
३४  विश्वामित्रवंशवर्णनम्  ....    .... २८१

श्लोकसङ्ख्या    ३०
४४  ततस्तु कौशिकस्तत्र यज्ञं कर्तुमुपाक्रमत् ।    .... २६१
 तद्विघ्नकारिणो रामः राक्षसान् संजघान ह ॥    .... २६३
   ३१
४५  ततस्ताभ्यां प्रतस्थे सः कौशिको मिथिलां प्रति ।    .... २६५
५२  ते गत्वा दूरमध्वानं शोणाकूलमवाप्नुवन् ।    .... २६७
   ३२
४६  कुशनाभसुतोपाख्यां तत्रोवाच महामुनिः ।    .... २६९
 यथा च वायुना कन्याः कुशनाभस्य पीडिताः ॥    .... २७१
४७  शीलं स्वकीयं रक्षन्त्यो न बिभ्युरमरादपि ।    .... २७३
   ३३
 शशंस कुशनाभस्तु तासां शीलं क्षमामपि ॥    .... २७५
४८  ताः सुता ब्रह्मदत्ताय कुशनाभो मुदा ददौ ।    .... २७७
 स्पृष्टास्ता ब्रह्मदत्तेन बभूवुर्विगतज्वराः ॥    .... २७९
   ३४
४९  ततः स्ववंशचरितं विश्वामित्रोऽब्रवीत्तदा ।    .... २८१
 भगिन्याः कौशिकीनाम्म्याः सरितश्चाब्रवीत् कथाम् ॥    .... २८३
५०  एवं श्रुत्वा कथास्ते तु मुनिं साध्वित्यपूजयन् ।    .... २८५