पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
248
[बालकाण्ड:
सिद्धाश्रमवृत्तान्त:

 संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः ॥ २० ॥
 तव यज्ञस्य विघ्नाय दुरात्मानो महामते ! ।
 भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी ॥ २१ ॥
 रक्षितव्या क्रिया ब्रह्मन् ! मम वध्याश्च राक्षसाः ।
 एतत्सर्वं मुनिश्रेष्ठ! श्रोतुमिच्छाम्यहं प्रभो ! ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टाविंशः सर्गः


 सर्वशब्दविवक्षितं स्वजिज्ञास्यान्तरं स्वयमेव ब्रूते रामः--सम्प्राप्ता इत्यादि । ब्रह्मघ्नाः-'अमनुष्यकर्तृके च' इति हन्तेष्टकि 'गमहन' इत्युपधालोपादिः, ब्रह्मघातकत्वादिविशेषणकास्ते पापाः यत्र युष्मदाश्रमप्रदेशे सम्प्राप्ताः तव यज्ञस्य विघ्नाय भवन्ति, यत्र च मया रक्षितव्या सा तव याज्ञिकी क्रिया, यत्र च तच्छेषतया मया राक्षसाश्च वध्याः, तस्य भगवदाश्रमस्य देशः-प्रदेशः कः ? एतत्सर्वं श्रोतुमिच्छामि इति । रात्रि (२२) मानः सर्गः ॥ २२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टाविंशः सर्गः


अथ एकोनत्रिंशः सर्गः

[सिद्धाश्रमवृत्तान्तः]

 अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः ।
 विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥ १ ॥

 अथ प्रागुक्तबीजोऽर्थः प्रकाश्यते–अथ तस्येत्यादि । रामस्य व्याख्यातुमिति । पृष्टोत्तरमिति शेषः ॥ १ ॥