पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
128
[बालकाण्डः
शृश्यशृङ्गानयनम्

 अस्य दशरथस्य शान्ताख्या भविष्यतीत्यवोचत् । एवं मृषा प्रलप्य तत्समर्थनाय भूयोऽनेकमृषाऽवोचत् । प्रलपतु नाम । आहरेतेति प्रार्थने लिङ् ॥ ५ ॥

 श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च ।
 प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान् ॥ ६ ॥

 मनसा स विचिन्त्येति । दशरथस्यास्मज्जामात्रा यज्ञप्रवर्तनमसहायेन दुश्शकम् । अतो मम दौहित्रसहितमेव जामातरं प्रेषयिष्यामि इति निश्चित्य पुत्रवन्तं शान्ताभर्तारं प्रदास्यते ॥ ६ ॥

 प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः ।
 आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ ७ ॥

तं यज्ञमिति । पुत्रकामेष्टिरूपमिति यावत् ॥ ७ ॥

 तं च राजा दशरथो यष्टुकामः कृताञ्जलिः ।
 ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ ८ ॥

 वरयिष्यतीति । वरः-वरणम् । 'तत्करोति' इति णिच् । टिलोपस्य स्थानिवत्त्वाद्वृद्ध्यभावः । एवं पाङ्क्ते, शाब्दिकमानी कश्चित् 'आधृषाद्वा' इति णिच्, प्रयोगपरम्परावशात् वृद्ध्यभाव इत्यजल्पत् ॥

 यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च जनेश्वरः ।
 लभते च स तं कामं विप्रमुख्याद्विशां पतिः ॥ ९ ॥

 किंविषयकं वरणमित्यतो-यज्ञार्थम् । नापुत्रस्य लोकोऽस्तीति श्रुतेः । प्रसवः-स्वर्गद्वारम् ॥ ९ ॥