पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

502 दण्डकारण्यप्रवेश: 'इतीरितः प्राञ्जलिभिस्तपस्विभिः द्विजैः कृतस्वस्त्ययनः परंतपः । वनं सभार्यः प्रविवेश राघवः सलक्ष्मणः सूर्य इवाभ्रमण्डलम् ॥ २२ ॥ इस्पायें श्रीमद्रामायणे वास्मीकीये आदिकाव्ये चतुर्विंशतिसइचिकायां संहितायां अयोध्याकाण्डे एकोनविंशत्युत्तरशततमः सर्गः [अयोध्याकाण्ड: समाप्तश्रायमयोध्याकाण्डः इतीरित इति । एवमुपदिष्टमार्ग इत्यर्थः । रेखा (२२) मानः सर्गः ॥ २२ ॥ तीव तैः- ङ. इति श्रीमन्माभवयोगिविरचितायां श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकोनविंशत्युत्तरशततमः सर्गः समाप्तवाय मयोध्याकाण्ड: