पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ सर्ग:] धनुर्मङ्गादिवृत्तान्तमपि सडकथयत्तदा

'महायज्ञे तदा तस्य वरणेन महात्मना । दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ ३९ ॥ महायज्ञ इति । मदुपत्ति प्रमानकालीन इति शेषः । बरुणेनेति । देवैः प्रेरितेनेति शेषः । एवञ्च 'सदसि दवैः दत्तम् ' इति बालकाण्डोक्त मध्यविरुद्धम् ॥ ३९ ॥ 6 असञ्चःल्यं मनुष्यैश्च ' यत्नेनापि च गौरवात् । तन्न शक्ता नमयितुं स्वप्मष्यपि नराधिपाः ।। ४० ।। गौरव. त्-भारात् ॥ ४० ॥ 495 2 तद्धनुः प्राप्य मे पित्रा व्याहृतं ' सत्यवादिना । समचाये नरेन्द्राणां पूर्वमामन्त्रय पार्थिवान् ॥ ४१ ।। इदं च धनुरुग्रम्य सज्यं यः कुरुते नरः । तस्य मे दुहिता भार्या भविष्यति न संशयः ॥ ४२ ॥ तच्च दृष्ट्वा धनुःश्रेष्ठं +गौरवाद्भिरिमन्निभम् । § अभिवाद्य नृपा जग्मुः अशक्तास्तस्य तोलने || ४३ ॥ अभिवाद्य केवलं जग्मुः || ४३ ॥

  • महायज्ञे – दक्षयज्ञे

धनुर्लाभाय तपःकरण काले । वन्तः । स न देवेभ्यो तस्य - मत्पिनृपूर्वजस्य देवरातस्य सदा शत्रुजयसमर्थ- दक्षयज्ञे हि शिवेन पीडिना देवा: शिवं संप्रार्थ धनुगंचित- दस्त्रोक्तवान् इदं देवराताय दीयतामिति । ततो देवै: बरुगद्वारा देवरातय दत्तम् । यद्वा व्रियते सर्वदेवैरिति व्युत्पस्या रुग: शिव एव-ति. बरुगेन दत्तं - वरुनातिसहकारिणा दत्तम् गो. नमयितुं नामयितु । +गौरवाद - भारात् तस्य तालनेऽशक्ता इत्यन्वयः | S नमोफिरियम् । - ! बळेनापि-ड.. 2 सूक्ष्मवादिना-ड..