पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ सर्गः] मुमोच बाष्पं भरत: तां पुरीं वीक्ष्य दुःखितः सहसा - बलात्कारेण वाहितां-प्रधाव्यमानामित्यन्वयः । युद्धे शौण्ड:-

- समथस्तथा । प्रतिसैन्येन निहतां, अत एव पातिताम् ।

अत्र द्वित्राः लंकाः परेण प्रक्षिप्य व्याकृताः । १७ ।। भरतस्तु 'ततस्तत्र श्रीमान् दशरथात्मजः । वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ १८ ॥ ततस्तत्रेति । अयोध्यायामित्यर्थः ॥ १८ ॥ किं नु खल्वद्य गंभीरः मूर्छितो न निशाम्यते । यथापुरमयोध्यायां गीतवादित्रनिस्वनः ॥ १९ ॥ न निशाम्यते खलु, अत्र किं कुर्म इति योजना | मूर्छितः – व्याप्तः ॥ १९ ॥ FE

1 वारुणीमदगन्धश्च माल्यगन्धश्च मूर्छितः । 2 ' चन्दनागरुगन्धश्च न प्रवाति समन्ततः ।। २० ।। मदकरः गन्धः —मदगन्धः । चन्दनागरुन्धा:- चन्दनादि- गन्धद्रव्याणीत्यर्थः ॥ २० ॥

  • यानप्रवरघोषश्च सुस्निग्धहयनिस्वनः ।

प्रमत्तगजनादच महांश्च स्थनिस्वनः ।। २१ ।। नेदानीं श्रूयते पुर्यां अस्यां रामे विवासिते । चन्दनागरुगन्धांश्च महार्हाश्च 'नवस्रजः || २२ || गते रामे हि तरुणाः सन्तप्ता नोपभुञ्जते । बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा जनाः ॥ २३ ॥ सार्थ श्लोकमेकं वाक्यम् । 2 रथस्थ: सन्-ङ.. RAMAYANA--VOL. 111 465 3 धूपिता-ङ.. वन-च. 30 mp3