पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० सर्ग:] M राम ! जानासि वंशस्य मद्दतामादितस्तव विकसहजसमग्रभूम विद्यैश्वर्यानन्तशक्तित्वात् वैरराजसकलसंहारोपादानादि- स्वभावोऽपि स्वयं शाश्वतो भवति - सततोदिनैकरूपो भवति । तथा नित्यश्च भवति — सकलसंसारसाक्षादनित्यत्व साघक भूमसम्रा डात्मत्वात् स्वस्यानित्यत्वसाघकवस्त्वन्तराभावात् स्वयं नित्यः । स्वसंपादितकाल- त्रयाननुयायिसंसारे स्वयमेक एव सर्वकालानुम्यूतः । तथा अव्ययः - विविधं विकारं षड्मावलक्षणमयमाने सर्व.स्मिन्नपि संसारे स्वयमक एवाविकार: सकलविकारो त्तिज्ञप्तिसाक्षात्साघक नित्यजाग्रद्भूमलिङ्ग- ज्योतिरात्मकत्वात्। एवंस्वभावात्तस्मात् भगवतः भूमविराडुपग्रहप्रधानात् मरीचिः --सप्तर्षिलक्षणभगवत्प्रधानपुत्रेषु एकः मरीचिः । तथा हि- 'सप्तर्षयो मरीच्यत्रिमुखाः' इति । मरीचिकश्यप विवस्वन्तः क्रमात् भगवतः पुत्रपौत्र प्रपौत्ररूपाः । युपहितब्रह्मणः मानसपुत्राः । तथा प्रागेवोक्तं--' महर्षयः सप्त ' इत्य दिश्लोकेन ॥ ५ ॥ मनुपर्यन्तास्तु मरीच्या- 433

  • विवस्वान् कश्यपात् जज्ञे मनुर्वैवस्वतः 'सुतः ।

2 सतु प्रजापतिः पूर्व इक्ष्वाकुस्तु मनोः सुतः ॥ ६॥ " यस्येयं प्रथमं दत्ता समृद्धा मनुना मही । तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ।। ७ ।। प्रजापतिः-- रेतोमूलमर्त्यप्रजासर्गाधिकारी । स मनुस्तु तेन स्वरेतसा प्रजाः सृष्टाः । तस्मान्मनोः क्षत्रक्षेत्रे इक्ष्वाकुः |

  • वैवस्वतः - विवस्वत्सम्बन्धी । तस्येक्ष्वाकुवंशकूटस्थत्वं च दर्शयति – स

त्वित्यादिना | 'मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम्' (बाल. ५-६) इति तस्यायोध्यानिर्मातृत्वाक्ति:- गो. स्मृत:- ङ, स्वयम् च. 2 एतदर्थस्थाने - स तु प्रजापति: पूर्व इक्ष्वाकूणां महात्मनाम् । जजनाङ्गिरसं ब्रह्मा प्रचेतसमथाङ्गिराः । मनु: प्रचेतसः पुत्र: इक्ष्वाकुस्तु मनोः सुतः इत्यर्धत्रयम्-ड.. 3 तस्येयं - ङ. RAMAYANA---VOL. III 28