पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नैव लोभान वा मोहादधर्म कर्तुमुत्सहे

'क्षात्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् । क्षुद्रैर्नृशंसैलुब्धैश्य सेवितं पापकर्मभिः ।। २० ।। १०९ सर्ग: ] 423 - ननु स्वधर्म: किमिति नाभिनन्द्यते राज्यपरिगलनात्मा ? इत्यत्राह — क्षात्रमित्यादि । धर्मसंहितं – धर्मयुक्तवत् प्रतिभातः वस्तुतो ह्यधर्मभूतो यः क्षात्रवर्मः, तादृशं क्षुद्रादिभिः सेवितं त्वहं त्यक्ष्ये, अपि तु शुद्धमेव क्षात्रधर्म सेविष्य इत्यर्थः ॥ २० ॥ कायेन कुरुते पापं मनसा संप्रधार्यते । अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ २१ ॥ इदानीं वाचिकपापप्रसङ्गात् क्षचत्रर्मो नाश्रीयते इत्याशयेन पापभेदत्रैविध्यमुपन्यस्यति —— कायेनेत्यादि । कायेन हत्यादिलक्षणं किय पापं कुरुते । परदाराद्यमिध्यानरूपं पापं मनसा संप्रधार्यते- साध्यत इति यावत् । अनृतं जिह्वया साध्यते ।उक्तरूपमिदं पातकं कर्म एवं त्रिविधं भवति ॥ २१ ॥ भूमिः + कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि । 2 सत्यं समनुवर्तन्ते सत्यमेव भजेत्ततः ॥ २२ ॥ अथ सत्यस्य सर्वार्थसाघनत्वोपदेशः-- -- भूमिरित्यादि । प्रार्थ- यन्तीति । सत्यवन्तमिति शेषः । यदेवं ति शेषः । यदेवं तत् सत्यमेव भजेत् ॥ २२ ॥

  • अधर्म प्रचुर धर्मले शयुक्तक्षत्रियधर्म अहं त्यक्ष्य इत्यर्थ:-

गो. ईदृशं क्षात्रधर्म- पित्राज्ञा भङ्गेन राज्यकरणरूपं-ति + अस्य पापस्य शरीरसाध्यत्वेऽपि कायिकवाचिक- मानसिकसकलपापप्रसक्तिरित्याह- कायेनेति-ति. + की ति:- वितरणजनिता प्रथा यशः -पौरुषनिबन्धनम् अनुपश्यन्ति अनुसुल्य पचरन्ति-अनुवघ्नन्तीति यावत् - गो. 1 संप्रधार्य च-ङ, 2 स्वर्गस्थं चानुपश्यन्ति, स्वर्गस्थं चानुबध्नन्ति-कु.