पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

384 [[अयोध्याकाण्ड: रामभरतसंबादः तूष्णीं ते समुपासीनाः न कश्चित् किश्चिदब्रवीत् । भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥ ३ ॥

  • सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।

तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥ ४ ॥ सान्त्वितेत्यादि । मामिकेति । 'केवलमामक' इति डीप- श्छन्दोविषयत्वात् तथात्वस्येहानाश्रयात् टापि 'मामकनरकयोरुप- सङ्ख्यानम्' इति कात्पूर्वस्य इत्-मामिका माता प्रथमं राज्ञा राज्य- दानेन सान्त्विता - सजा तसान्त्वा, अनन्तरं मम तथा इदं राज्यं दत्तम् । एवं तह्त्तमिदं तदिदं अहं तवैव ददामि । अतः अकण्टक-उक्त- प्रकारण पितृवचनस्थापि परिपालितत्वात् प्रत्यूहरहितं इदं राज्यं भुङ्क्ष्व ॥ ४ ॥ Sosyet 1 Dop महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे । दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ।। ५ । 11 जलागमे-वर्षाकाले । दुरावारं-आवरीतुमशक्यं, वृञः खल्, अशक्यग्क्षगमित्यर्थः । राज्यस्य खण्डः - भागः तथा । खण्डशब्दे नालपत्त्रप्रतीतिव्यावृत्त्यै उक्तं – महदिति । महानस्मदीयो देश इत्यर्थः ॥ ५ ॥ अत्र दत्तमन्यथयितुं न शक्तोऽहमिति रामो बदेदिति मत्वा तस्य परिहारानुगुणं वचनमाइ - सात्वितेति-गो. वस्तुतस्तु गोविन्द राजरीत्या पूर्वसर्गे 'माता- पितृभ्यामुक्तोऽहं ' (22) इत्यादि। मद ढ्यं रिशा नात्तनुगुणोत्तरदानाशक्तरेव 'शोचतामेव रजनी' इति शोकदर्शनाद, अरेऽह्नि तदनुगुणात्तरदानमंत्र। जलागमे महताऽम्बुवेगेन भिन: सेतुः पुनः जलं यथा न वारयेत्तयेत्यर्थः । भिनसेव:-ङ