पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कौसल्या दिदर्शनम् [अयोध्याकाण्ड: जघन्यं-हीनमपि जलाहरणादिकं ते पुत्रः कृतवान्। अशाप्यसौ न गर्हितः । कुत इत्यतः - भ्रातुरित्यादि । यत् यस्मात् अर्थसहितं- प्रयोजनसहितं भ्रातुः गुणैः-ज्यैष्ठ्य सो आत्रपरमधार्मिकत्वादिगुणैः हेतुभिः विहितम् ॥ ६ ॥ 378 अद्यायमपि ते पुत्रः केशानामतथोचितः । नीचानर्थसमाचारं स कर्म प्रमुश्चतु ।। ७ ।। तस्मादेव-अवेत्यादि । केशानां - अनुभूयमानानां अतभो- चितः- यथानुभवमुचितो न भवतीत्यतथोचितः, तेऽयं पुत्रोऽपि नीच:- नीचाई:-दासाईः अनर्थ:- केशावहः समाचारः - अनुष्ठानं यस्मिन् आतू- शुश्रूषाकर्मणि तत्तथा, सज्जं प्रस्तुतं कर्म यथोक्तरूपं प्रमुञ्चतु, भरतेन रामस्य प्रत्यावर्तयिष्यमाणत्वादिति शेषः ॥ ७ ॥ FIR दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले । +पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ ८ ॥ तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा । उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥ ९ ॥ इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः । राघवेण 'पितुदत्तं पश्यतैतद्यथाविधि ।। १० www

  • शानामतथोचितः – इदानीं यादृशानुभवः तादृशकेशानामनुचितः ते अयं

पुत्र: नीचानर्थसमाचारं-निकष्टदु: खप्रचुर समाचार सहित सस्वं-उधुतं कर्म अब प्रमुखत्लपि, अपिशब्द: संभावनायाम्। भरतप्रार्धेनया रामेण खराज्ये स्वीकृते कक्ष्मणस्य नीचकर्म प्रमोचनं संभवेद्वेति भावः- गो. पूर्वश्लोके तथा बदन्त्या अपि कौसल्याया एवं बाद: लोकानुमारेग अथवा - आशुश्रूषाया गुणत्वेऽपि राजकुमारस्य जलाहरगादि- रूपसेवा अनुचितैवेति भावः । + पितुरिति चतुर्थ्ययें षष्टी-गो. रामेणेत्यस्यानन्तर श्रोकादाकर्षः । यि इति द्वितीया वचनान्तम् । 2 gनर्दश-ऊ. अवागमपि- रु.