पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

368 निवापनिर्वर्तनम्

  • तं तु वज्रमिवोत्सृष्टं आहवे दानवारिणा ।

वाग्वजं भरतेनोक्तं अमनोज्ञ परंतपः ॥ २ ॥ दानवारिः- इन्द्रः ॥ २ ॥ - [अयोध्याकाण्ड: प्रगृह्य बाहू रामो वै + पुष्पिताग्रो यथा द्रुमः । वने परशुना कृत्तः 'तथा भुवि पपात ह ॥ ३ ॥ प्रगृह्य-प्राग्रांकृत्येत्यर्थः ॥ ३ ॥ तथा निपतितं रामं जगत्यां जगतीपतिम् ।

  1. कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ।। ४ ।।

आतरस्ते महेष्वासं सर्वतः शोक कर्शितम् । रुदन्तः सह वैदेद्या सिषिचुः सलिलेन वै ॥ ५ ॥ सर्वतः सिषिचुरिति । सर्वगात्राणि मोहशान्तये सिक्तवन्त इत्यर्थः ॥ ५ ॥ स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामत्रमुत्सृजन् । उआक्रामत काकुत्स्थः कृपणं बहु भाषितुम् ॥ ६॥ कृपणं भाषितुमिति । विलपितुमिति यावत् ॥ ६ ॥ स रामः स्वर्गतं श्रुत्वा पितरं 'पृथिवीपतिम् । उवाच भरतं वाक्यं 'धर्मात्मा धर्मसंहितम् ॥ ७ ॥ FREE

वा श्रुत्वा गतचेतनो बभूव इति पूर्वश्लोकेन, वाग्वजं श्रुत्वा भुव पपात इत्युत्तरलोकेन वाऽन्वयः । भरतादिदर्शनेन हर्षात् पुष्पितांगद्रुम- सादृश्यम्-ति. मदेन दन्तकण्डा च कोन कूलप्रहारेण परिश्रान्तम्-गो. हृष्ट-पुष्ट- पतितगजत्वे दृष्टान्तोऽयम् । गलितां संशां पुनब्ध्वेत्यर्थः । पुष्पिताङ्गो-च. 2 तदा भूनौ-हु. 3 कशिताः- ङ. जगती-ङ. • धर्मशं- कु.