पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९९ सर्गः] दृष्ट्वा रामं मुनेवेंषे शोकं धर्तु स नाशकत् तु कृष्णाजिनघरं चीरवल्कलवाससम् । ददर्श राममासीनं अभितः पावकोपमम् ॥ २६ ॥ यं रामं ददर्श, तं कृष्णाजिनेत्याद्युच्यमानविशेषणकं अभितो ददर्श - समीपे ददर्शेत्यर्थः, अव्ययान्यनेकार्थानि ॥ २६ ॥ Diss PA सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् । पृथिव्याः सागरान्तायाः भर्तारं धर्मचारिणम् ।। २७ ।। उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् । +स्थण्डिले 'दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥ २८ ॥ । शाश्वतं ब्रह्माणं – श्रीहिरण्यगर्भमिव स्थितं, तदवतारत्वादेवं भासमानम् ॥ २८ ॥ तं दृष्ट्वा भरतः श्रीमान् 'दुःखशोकपरिक्रुतः । धर्मात्मा # भरतः कैकयीसुतः ॥ २९ ॥ अभ्यधावत अभ्यधावत - अभिजगाम ॥ २९ ॥ 325

  • दृष्दैव विललापात: बाप्पसन्दिग्धया गिरा।

| अशक्नुवन् 'धारयितुं धैर्यात् वचनमब्रुवन् || ३० ।। -916 191 उत्तरीयत्या कृष्णाजिनधरं,

  • विशेषतो दर्शनमाह -- तं त्वित्यादिना |

अधराम्बरत्वेन चीरवल्कलवाससम्... अभितः पावकोपमं - तादृशतपोविशेषेण समन्तात्तेज:- त्यर्थः । अत परिवृतम् एवं पूर्व ‘निरीक्ष्य स मुहूर्त' इत्युक्तम्- गो. + स्थण्डिले– भूमौ - गो. संबध्यते-गो. 1. द्वितीयभरतशब्दः उत्तरलोकेन भरतस्येव ऋवेरपि वर्णनीयमयीभावेनातिहर्षाविष्टत्वात् अत्र प्रकरणे द्विरुक्तिनं दोषाय-ति. § गिरा, उपलक्षित :- गो. || ' धनेन क्रीतुम शक्नुवन्' इत्यादी क्रयण - साधनधनस्याभावबोधवत् धारणसाधनस्य धैर्यस्याभावात् धारयितुं अशक्नुवन्नित्यर्थलाभः । वारयितुं च. 1 चर्मसंस्तीर्णे- ङ. 2 दुःखमोह-च. 3 दृष्ट्वं-ड.. भगवीत - ङ.