पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ सर्ग:] आमन्त्र्य व भरद्वाजं प्रतस्थे भरतस्ततः एतस्यास्तु सुतौ देव्याः कुमारौ * देववर्णिनौ J उभौ लिक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ।। २३ ।। कर्णिकार:- Qari | देववर्णिनौ-देवतुल्यरूपी ॥२२-२३॥ 273 यस्याः कृते नरव्याघ्रौ + जीवनाशमितो गतौ । राजा पुत्रविहीनश्च स्वर्ग दशरथो गतः ॥ २४ ॥ ● क्रोधनामकृतप्रज्ञां दृतां $ सुभगमानिनीम् । ऐश्वर्यकामां कैकेयीं अनार्यामार्यरूपिणीम् || २५ ।। ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् । यतो मूलं हि पश्यामि व्यसनं महदात्मनः ॥ २६ ॥ जीवनाशं – प्राणपीडान्तदुःखम् । इतः दण्डकारण्ये। अकृत- प्रज्ञां - अशिक्षितबुद्धिम् । आर्यरूपिणीं - सात्त्विकीमिव प्रतिभासमानां इदानीम् ॥ २४-२६ ॥ इत्युक्ता ' नरशार्दूलः " बाष्पगद्गदया गिरा। स निशश्वास ताम्राक्षः नागः क्रुद्ध इव श्वसन् ॥ २७ ॥

  • देववर्णिनौ—अश्विनीदेवतुल्यौ-गो + महर्षिणा- कोसल्यादिनाम्नां, तत्पुत्र-

रामादिनाम्नां रामादीनां च पूर्वमेव परिचितत्वात, विशिष्य तादृशसंज्ञावाच्यभूतव्यक्ति- परिचयार्थमेव प्रश्नकरणेन, सुमित्रेति नामनिर्देशाभावेऽपि तत्पुत्रलक्ष्मण ३ त्रुघ्नद्वारैव परिचय- करणम् । ऋषिरपि "विशेषं शातुमिच्छामि' इति खलु पप्रच्छ । राक्षसभूयिष्ठं दण्डकारण्यं प्रति विवासनात् जीवस्य जीवस्य नाश-गो. ‘सजीववधो जातः इति लोके व्यवहारवत् जीवन्तात्रेव नाशं गतौ इति वाऽर्थः । § स्वसौन्दयोंदिमत्तां 'सौभाग्यमदगविंता' (अयो. 9-55) इति खलूक्तम् । 1 नृप शार्दूल:- कु. " बाष्पोपहतया-ड.. PIPER RAMAYANA-VOL. III 18