पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भरतश्चाभवत् सिद्धः संगन्तुं रामसैनिधिम् . ८४ सर्ग:]] यदि तभङ्गोपाधिं वक्ष्यति, तदाऽहं तत्प्रतिनिधिः तहतमनुष्ठ! स्य इत्याह - अद्यप्रभृतीत्यादि ॥ २६ ॥

  • 1

' तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं बने । 2 तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति ॥ २७ ॥ तस्यार्थ- - तस्य व्रतपरिपालनार्थं उत्तरं कालं - भाविचतुर्दश- वर्षपर्यन्तं, अत्यन्तसंयोगे द्वितीया, तं प्रतिश्रवं - तदीयव्रताभ्युपगमं — आमुच्य – स्वयं गृहीत्वा वने वत्स्यामीति पूर्वेणान्वयः । एवं सति नास्य मिथ्या भविष्यति, प्रतिश्रव इति शेषः ॥ २७ ॥ वसन्तं भ्रातुरर्थाय | शत्रुघ्नो माऽनुवत्स्यति । $126 लक्ष्मणेन सह त्वार्यो ह्ययोध्यां पालयिष्यति ॥ २८ ॥ अभिषेक्ष्यन्ति काकुत्स्थं अयोध्यायां द्विजातयः | अपि मे देवताः कुर्युः इमं सत्यं मनोरथम् ।। २९ ।। प्रसाद्यमानः शिरसा मया स्वयं 3 बहुप्रकारं यदि ¨न प्रपत्स्यते ।

  1. ततोऽनुवत्स्यामि चिराय राघवं

TIFFR 11 180 P वने ' वसन्नार्हति मामुपेक्षितुम् ॥ ३० ॥ 4 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टाशीतितमः सर्गः 233

  • चिरं नाईति- ङ.

Ep ISPONSIVE

  • तस्यार्थ—रामार्थमित्यर्थः - गो. + 'भरतस्यापि शत्रुघ्नः लक्ष्मणावरजो हि सः ।

प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रिय: ' (बाल. 18-31) इति युक्तम् । + यदि राघवः मत्प्रार्थनां नाङ्गीकुर्यात् तदा अहमपि वने वसन् चिराय राघवं अनुवस्स्यामि ; राघवानुग्रहप्राप्तिपर्यन्त मिति भावः । , 1 2 तस्याह-च. तत् प्रतिश्रुतमार्यस्य नैव मिथ्या-च. 3 नामिपत्स्यते-ङ.