पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७ सर्ग:] ध्यात्वा रामकथ सर्वे करुदु: शोककचिंता: जटाधरौ तौ द्रुमचीरवाससौ ★ महाबलौ कुञ्जरयूथपोपमौ । वरेषुचापासिधरौ परंतपों sup Fipa+ 2 ' व्यवेक्षमाणौ सह सीतया गतौ ॥ २६ ॥ इत्यायें श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षडशीतितमः सर्गः तरु (२६) मानः सर्गः ॥ २६ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षडशीतितमः सःग

सप्ताशीतितमः सर्गः [रामशयनादिप्रश्नः] गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम् ।

ध्यानं जगाम तत्रैव यत्र तत् श्रुतमप्रियम् ।। १ ।। 221 भरतः पुनश्च एवं आत्रोर्जटाधारणश्रवणपरितप्तः कौसल्यासमाश्वासितो गुह मुखाद शेषवृत्तान्तमवगच्छति - गुहस्येत्यादि । भृशमप्रियं- जटाघारणादिरूपम् । यत्र तत्रैवेति । यत्र क्षणे तत्र क्षण एवेत्यर्थः ॥ १ ॥

  • यत्र तत्रैव-यत्र क्षणे अप्रिय श्रुतं, तत्रैवेत्यर्थः । यद्वा यत्र विषये अप्रियं श्रुतं,

तत्रेव ध्यानं जगाम-स्वाभिलषितकार्यसङ्कटं जातमिति चिन्तापारवश्यं प्राप्त इत्यर्थ:- गो. जटाभारणात् रामप्रत्यावौ संशयो जात इति भावः । महारथोङ. 2 ब्यपेक्षमाणौ-छु.