पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गसंख्या १०१ १०२ १०३ १०४ लोकसंख्या ९० ९१ ९२ ९३ ९४ १५ विषय:

  • भरतप्रार्थना

दशरथगतिनिवेदनम् निवापनिर्वर्तनम कौसल्यादिदर्शनम् xxii अवान्तर विषयाः १०१ एवं पृष्टस्तु भरतः सर्व वृत्तमथाब्रवीत् ॥ ययाचे बहुधा रामं राज्यं स्वीकर्तुमात्मवान् । नाङ्गीचकार तद्याच्नां रामः पित्रोर्वचः स्मरन् ॥ १०२ ततो रामाय भरतः पितुर्मरणमब्रवीत् । •पितुस्तु मरणं श्रुत्वा रामः संमूर्छितोऽभवत् ॥ १०३ रामः संज्ञां ततो लब्ध्वा विललाप भृशातुरः । तथैव सीता सौमित्रिः शोकात् रुरुदतस्तदा ॥ ततो मन्दाकिनीं गत्वा ते चक्रुस्तूत्तरक्रिया: । समाप्य पितृकृत्यानि ते प्रापुः पुनराश्रमम् ॥ १०४ कौसल्याद्याश्च तं देशं वसिष्टेन सहाययुः । तेऽपश्यन् आश्रमे रामं स्वर्गाच्चयुतमिवामरम् || रामोऽपि सीतया साकं ववन्दे तान् यथाक्रमम् ।

  • गोविन्दराजादिदृष्ट्या अयं सर्गः १०४ सर्गत्वेन पठनीयः |

तत्प्रकरणटीकायो (पु. ३१७-३५८) उक्त ।। पुटसंख्या 357 365 367 376

.... DAVE 359 361 363 365 367 369 371 373 375 377 379 381 अत्र वक्तव्यं