पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गसंख्या लोकसंख्या ६३ ६४ ससैन्यो भरतस्तेनातिथ्याय व निमन्त्रितः ॥ दध्यौ देवानृषीन् सर्वान् निर्वोढुं तं महोत्सवम् | स्वादु दिव्यं च संपन्नं भक्ष्यभोज्यादिकं बहु ॥ नृत्यैर्भूषणैश्च भूषितो दिव्य आश्रमः । रम्याश्वावसथा दिव्याः बभूवुर्मुनि शासनात् ॥ दिव्यान् भोगांस्तु ते भुक्त्वा नास्मरन् स्वपुरीमपि । तर्पिता: सर्वकामैस्ते स्वर्गोऽयमिति चाब्रुवन् || नातृप्तः कोऽपि तत्रासीत् क्षुधितो मलिनोऽपि वा ते विस्मिताः सर्वे स्वप्मकल्पं तदद्भुतम् ॥ ६७ भरद्वाजाश्रमे तेषां एवं रात्रिर्गता क्षणात् । tra ६८ विषय: भरद्वाजातिथ्यम् भरद्वाजामन्त्रणम् चित्रकूटागमनम् ७१ xix अवान्तर विषयाः ९२ ततः प्रभाते भरत: भरद्वाजमुपागमत् ॥ आपृच्छत् स भरद्वाजं रामं द्रष्टुं कृतत्वरः । आमन्त्र्य च भरद्वाजं प्रतस्थे भरतस्ततः ॥ भरद्वाजोक्तमार्गेण ससैन्यो भरतो ययौ । ९३ • ससैन्यो भरतः प्राप चित्रकूटं मनोहरम् ॥ व्यचिन्वंस्ते ततस्तस्मिन् कानने रामलक्ष्मणौ । विचिन्वन्तो वने रामं धूमाग्रं ते व्यलोकयन् ॥ संस्थाप्य सेनां तत्रैव भरतस्त्वरया ययौ । पुटसंख्या 247 268 277 249 251 253 255 257 259 261 263 265 267 269 271 273 275 277 279 281 283