पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'सुचिरेणापि कालेन यशः किञ्चिन्मयाऽऽर्जितम् । अचिरेणैव कालेन भरतेनाद्य सञ्चितम् ' * इति ॥ सन्त्येतादृशानि सहृदयहृदयङ्गमानि प्रकरणानि बहून्यस्मिन् काण्डे इति नूनं विशिष्यत एवायमयोध्याकाण्डः । अधिकं पश्चा- द्विचारयामः ॥ एतत्संपुट पंपादनेऽपि पूर्वसंपुटप्रतिपादिता एव कोशाः आहता इति नास्त्यधिकं वक्तव्यम् । उपरितनभागानध्यचिरेणैव कालेन प्रकटीचि की र्पूणामस्माकं मनोरथान् पूरयतु भगवान् श्रीरामचन्द्रः ॥ मैसूरु, 9-8-1965 RESP

  • प्रतिमानाटके, रामवाक्यं 4-26.

नव्यमङ्गला भिजन:, वरदाचार्यः.