पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्येवं संलपन्नेव प्राप पम्पासरः प्रभुः ततो * महद्वर्त्म च दूरसङ्क्रमः क्रमेण गत्वा । प्रविलोकयन् वनम् । ददर्श पम्पां शुभदर्शकाननां ७५ सर्गः] अनेक' नानाविधपक्षिजालकाम् ॥ ३० ॥८ इत्याषें श्रीमद्रामायणे वास्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां अरण्यकाण्डे पञ्चसप्ततितमः सर्गः समाप्तश्श्रायमरण्यकाण्डः

'दूरसक्रम: --बहुदूरं संचरन् महदार्म क्रमेण गत्त्रेत्यन्वयः । (पा.) पथिकजनप्र िकूलभूतमरुकान्तार कबन्धवनमित्यर्थ:- गो. समीक्षमाणौ पुष्पा- (१४) प्रतिकूलेधन्वनम्- ङ. नानामृग-ड.. 3 अम्मिन् सर्गे ङ. पुस्तकरीत्या श्लोकक्रमः नातिव्यत्यस्तः । 13 श्लोकानन्तरं किञ्चिदिव दृश्यते । सन्य तन्त्रम अवस्तात् सूचितः । च. ज. पुस्तकदृष्टया तु क्रमः एवं विभाग्य:- आजगाम ततः पम्पां- हो. ११ (एतत्पूर्व न क्रमभेद: । अत्र लोकसंख्यास्तु पतत्को दृध्या दत्ताः ।) कोयष्टिर्जुनकैः (१४) पतैश्वान्यैश्च बहुभिः (४५) [समाजग्मतुरव्यमौ राघवौ सुसमाहितौ] (ज) स रामो विविधान् वृक्षान् (१८) पश्यन् कामाभिसंतप्तः (१८) स तामासाथ वै राम: (१३) मतझमरसं नाम (१३) ततो जग्मतुरव्यप्रौ (१६) स तु शोकसमाविष्टः रामो दशरथात्मजः । विवेश नलिनीं रम्यां पङ्कजैश्व समावृताम् । तिलकाशोक नागवकुलोद्दालकाशिनीम् । रम्योपवनसंगाधां रम्यसंपीडितोदकाम् । स्फटिकोपमतोयां तां ऋणवासन्तताम् । 533 (18) (**) + प्रतिकूलचन्वन 14P PICTS (3