पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

530 APPOR म्यादर्शनम् [अरण्यकाण्ड: ततो जग्मतुष्पौराघवौ सुममाहितौ । तद्वनं चैव सरसः पश्यन्तौ शकुनैर्युतम् ॥ १६ ॥

  • प्रविवेश ततः पां शीतवारि' निधिं शुभाम् ।

प्रांववेश ततः पगमिति । मतङ्ग पर प्रदेश वर्तिनीमित्यर्थः ॥ प्रहृष्टनानाशकुनां पादपैरुपशोभिताम् ।। १७ ।। तिलकाशांक पुन्नागव कुलाद्दालकाशिनीम् । ↑स रामो विविधान् वृक्षान् सरांसि विविधानि च ॥ पश्यन् कामाभिसंतप्तः जगाम परमं हृदम् । पृष्पितोपवनोपेतां सालचम्पकशोभिताम् ।। १९ ।। पद्पदौघममाविष्टां श्रीमती मतुलप्रभाम् । स्फटिकोपमतोयाढ्यां लक्ष्णचालुकसंतताम् || २० ।। श्लक्ष्णाभिः-मृदुस्पर्शाभिः वालुकाभिः संततां-युक्ताम् ॥ २० ॥ भर्रा-ड. 9 6 , 6

  • तन: – मतङ्गाश्रमात् पम्पासर: पर्यन्तमध्यदेशवर्तिवनं अतीत्य तत्र तत्रस्थवृक्षान्

विविधानि सरांसि च पश्यन् स रामः पम्यां जगाम । ' प्रविवेश ततः पम्पां इस्यस्यैव विस्तरः - उत्तरसपाद शेकद्वयम् । अथवा प्रवेवेश इति प्रयोगात् पम्पाशब्देन तस्प्रदेशो लक्ष्यते । प्रहृत्रेत्यादिवर्णनायाः कविवाक्यरूपत्वात् ' पुष्पितोपवनोपेतां ' इत्यादिवर्णनायाश्च रामदृष्टपम्पावर्णनारूपत्वाचन पौनरुक्तम् । अत एव तिलकादि- पदानामावृत्तावपि न दोष: + 'आजगाम तन: पना' (११) इत्यु क्रान्तस्योपसंहार:- स राम इत्यादि । अत्र 'विविधान् वृक्षान्' ' सरांसि विविधानि च' इति वाक्यद्वयसस्त्रात् अयं श्लोकः सर्वोपसंहाररूप इति स्पष्टम् । अस्मिन् प्रकरणे, सरः, पुष्करिणी, हृदः - इत्यादिशब्दाः पर्यायतया प्रयुक्ताः । अतः अत्र ह्रदशब्दः पम्पावाची, न तु मतन्न हदनाची | 'मतङ्गसरसं नाम हृदं' इत्यत्रापि हृदशब्द: सरस्सामान्यपर एव । किश्चात्र ‘परमं हृदम्' इति कथनात् परमहदः पन्चैव ह्रदशब्दस्य नियतलिङ्गत्वात्, पूर्वत्र परत्र च पम्पापदप्रयोगेऽपि न दोषः। 'जगाम परमं हृदम्' इत्यत्र मतङ्गसरोविवक्षा तु अत्यन्तानु] [चतैव । एत्रमंत्र व्याख्यानस्य स्वरसत्वात्, कतकातश्लोकक्रमः सर्वापेक्षया 1 ज्यायान् ॥